मन्त्रिमण्डलमन्त्री गणेशजोशी सताम् आशीर्वादं प्राप्य कुम्भस्य आयोजनविषये चर्चां कृतवान्
हरिद्वारम्, 12 मईमासः (हि.स.)। हरिद्वारं प्राप्तः मन्त्रिमण्डलमन्त्री गणेशजोशी जगतगुरुआश्रमस्य वार्षिकोत्सवेषु भागं गृहीत्वा सद्भिः सह मिलित्वा आशीर्वादं प्राप्तवान् । अस्मिन् क्रमे मंत्री जोशी शारदापीठाधीश्वरशंकराचार्यः स्वामीराजराजेश्वरश्रमः, आचार्
संतों से आशीर्वाद लेते गणेश जोशी


हरिद्वारम्, 12 मईमासः (हि.स.)। हरिद्वारं प्राप्तः मन्त्रिमण्डलमन्त्री गणेशजोशी जगतगुरुआश्रमस्य वार्षिकोत्सवेषु भागं गृहीत्वा सद्भिः सह मिलित्वा आशीर्वादं प्राप्तवान् । अस्मिन् क्रमे मंत्री जोशी शारदापीठाधीश्वरशंकराचार्यः स्वामीराजराजेश्वरश्रमः, आचार्यमहामंडलेश्वरः निरंजनी आखाडा स्वामी कैलाशानंदगिरीमहाराजः, आनंदपीठाधीश्वरः आचार्यमहामंडलेश्वरः स्वामीबालकानन्दगिरीमहाराजः एवं अखिलभारतीयाखाडापरिषदः अध्यक्षः श्री महन्तरविन्द्रपुरी महारारजेन मिलित्वा चर्चायाः अग्रिमकुम्भं च अध्यात्मं च गृहीत्वा सताम् आशिषम् |

मन्त्रिमण्डलमन्त्री गणेशजोशी उक्तवान् यत् सन्तसमुदायस्य आशीर्वादः सर्वदा मार्गदर्शकः भवति। सः अवदत् यत् साधुनां मार्गदर्शनेन समाजाय सकारात्मकं दिशां प्राप्यते। सः अवदत् यत् अद्यत्वे अस्माकं सनातनपरम्परा विश्वासः च जीवितः अस्ति, अतः तस्य मुख्यं श्रेयः अस्माकं मठानां, आखाडानाम्, साधुनां च गच्छति। अस्मिन् अवसरे जनपदाध्यक्षः आशुतोषशर्मा, अभिषेकगौरः, राहुलसहिताः अन्य भाजपाकार्यकर्तारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani