Enter your Email Address to subscribe to our newsletters
धमतरी, 12 मईमासः (हि.स.)। धमतरीजनपदस्य नगरीखण्डस्य प्राथमिकस्वास्थ्यकेन्द्रं बेलरगांवसंस्थागतप्रसवस्य प्रथमस्थानं प्राप्तवान्।। कुल 40 ग्रामाः नगरीखण्डस्य अन्तर्गताः सन्ति । अत्र प्रायः 38 सहस्राणि जनाः वसन्ति । तेभ्यः सर्वेभ्यः स्वास्थ्यसुविधाः प्रदाति बेलरगांव-पीएचसी इदानीं शीर्षस्थाने अभवत् । सर्वकारस्य निर्देशानुसारं प्रतिवर्षं अप्रैलमासात् मार्चमासपर्यन्तं 120 संस्थागतप्रसवस्य लक्ष्यं निर्धारितं भवति। एतत् लक्ष्यं 2024-25 तमे वर्षे प्राप्तम् ।
डॉ. जयकिशननागस्य नेतृत्वे 120 प्रसवः कृत्वा नूतनः अभिलेखः निर्मितः। एकवर्षपूर्वम् अत्र मातृमृत्युः चत्वारः आसीत् । डॉ. नागस्य रणनीत्या तस्य न्यूनीकरणं जातम्। मितानिन्, क्षेत्रकर्मचारिणः, परिचारिकाः च गृहे द्वारे गत्वा गर्भवतीनां नियमितपरीक्षां कृतवन्तः। अनेन मातृमृत्युः एकप्रतिशतं यावत् न्यूनीकृतः । बेलरगांव-पीएचसी-नगरे प्रसवपूर्वं पश्चात् च महिलानां सम्पूर्णानि चिकित्सासुविधानि प्रदत्तानि सन्ति । अत्रत्याः अधिकारिणः, परिपालन-कर्मचारिणः, क्षेत्रकार्यकर्तारः च सर्वकारीययोजनानि सम्यक् चालयन्ति ।
हिन्दुस्थान समाचार / Dheeraj Maithani