संस्थागतवितरणम् : बेलरगांवपीएचसी प्रथमस्थाने स्थितम्
धमतरी, 12 मईमासः (हि.स.)। धमतरीजनपदस्य नगरीखण्डस्य प्राथमिकस्वास्थ्यकेन्द्रं बेलरगांवसंस्थागतप्रसवस्य प्रथमस्थानं प्राप्तवान्।। कुल 40 ग्रामाः नगरीखण्डस्य अन्तर्गताः सन्ति । अत्र प्रायः 38 सहस्राणि जनाः वसन्ति । तेभ्यः सर्वेभ्यः स्वास्थ्यसुविधाः प्रद
प्राथमिक स्वास्थ्य केंद्र बेलरगांव।


समूह में खड़े हुए प्राथमिक स्वास्थ्य केंद्र बेलरगांव के कर्मचारी।


धमतरी, 12 मईमासः (हि.स.)। धमतरीजनपदस्य नगरीखण्डस्य प्राथमिकस्वास्थ्यकेन्द्रं बेलरगांवसंस्थागतप्रसवस्य प्रथमस्थानं प्राप्तवान्।। कुल 40 ग्रामाः नगरीखण्डस्य अन्तर्गताः सन्ति । अत्र प्रायः 38 सहस्राणि जनाः वसन्ति । तेभ्यः सर्वेभ्यः स्वास्थ्यसुविधाः प्रदाति बेलरगांव-पीएचसी इदानीं शीर्षस्थाने अभवत् । सर्वकारस्य निर्देशानुसारं प्रतिवर्षं अप्रैलमासात् मार्चमासपर्यन्तं 120 संस्थागतप्रसवस्य लक्ष्यं निर्धारितं भवति। एतत् लक्ष्यं 2024-25 तमे वर्षे प्राप्तम् ।

डॉ. जयकिशननागस्य नेतृत्वे 120 प्रसवः कृत्वा नूतनः अभिलेखः निर्मितः। एकवर्षपूर्वम् अत्र मातृमृत्युः चत्वारः आसीत् । डॉ. नागस्य रणनीत्या तस्य न्यूनीकरणं जातम्। मितानिन्, क्षेत्रकर्मचारिणः, परिचारिकाः च गृहे द्वारे गत्वा गर्भवतीनां नियमितपरीक्षां कृतवन्तः। अनेन मातृमृत्युः एकप्रतिशतं यावत् न्यूनीकृतः । बेलरगांव-पीएचसी-नगरे प्रसवपूर्वं पश्चात् च महिलानां सम्पूर्णानि चिकित्सासुविधानि प्रदत्तानि सन्ति । अत्रत्याः अधिकारिणः, परिपालन-कर्मचारिणः, क्षेत्रकार्यकर्तारः च सर्वकारीययोजनानि सम्यक् चालयन्ति ।

हिन्दुस्थान समाचार / Dheeraj Maithani