पीओके अवश्यं ग्रहीतव्यम् : हरीशरावतः
हरिद्वारम्, 12 मईमासः (हि.स.)। सोमवासरे पूर्वमुख्यमन्त्री हरीशरावतः काङ्ग्रेसप्रशिक्षणशिबिरे भागं ग्रहीतुं गंगास्वरूपाश्रमं प्राप्तवान्। यत्र सः प्रशिक्षणं गृहीत्वा श्रमिकान् प्रोत्साहयति स्म। पश्चात् पत्रकारैः सह वार्तालापं कुर्वन् सः अवदत् यत् पाकि
प्रशिक्षण शिविर का उद्घाटन


हरिद्वारम्, 12 मईमासः (हि.स.)। सोमवासरे पूर्वमुख्यमन्त्री हरीशरावतः काङ्ग्रेसप्रशिक्षणशिबिरे भागं ग्रहीतुं गंगास्वरूपाश्रमं प्राप्तवान्। यत्र सः प्रशिक्षणं गृहीत्वा श्रमिकान् प्रोत्साहयति स्म। पश्चात् पत्रकारैः सह वार्तालापं कुर्वन् सः अवदत् यत् पाकिस्तानः प्रत्येकस्मिन् समये सर्वथा भग्नः अस्ति। एषः एव समयः यदा पाकिस्ताने प्रचलति आतङ्कवादीनां यन्त्रशालानां समाप्तिः कर्तुं शक्यते। भारतीयसेनायाः प्रति पूर्णविश्वासं प्रकटयन् सः अवदत् यत् इदानीं पीओके पुनः ग्रहीतव्यः इति समयः आगतः। सः अवदत् यत् काङ्ग्रेसकार्यसमित्या त्रिवारं प्रस्तावः पारितः अस्ति तथा च स्पष्टं कृतम् यत् काङ्ग्रेसः भारतीयसेनायाः सह अस्ति, तस्याः तस्मिन् पूर्णविश्वासः अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani