प्रधानमंत्री छत्तीसगढ़े जातायां मार्गदूर्घटनायां प्रकटितं दुःखम्, अनुग्रह राशिश्च घोषितः
नवदिल्ली, 12 मईमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना सोमवासरे छत्तीसगढ़राज्यस्य रायपुरनगरस्य समीपे जाता भयङ्कर्या वाहनदुर्घटनया प्राप्तमरणं दृष्ट्वा गहनशोकः प्रकटितः। प्रधानमन्त्रिणा आहतानां शीघ्रं स्वास्थ्यलाभस्य अपि कामना कृता। तेन उद्घोषित
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, 12 मईमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना सोमवासरे छत्तीसगढ़राज्यस्य रायपुरनगरस्य समीपे जाता भयङ्कर्या वाहनदुर्घटनया प्राप्तमरणं दृष्ट्वा गहनशोकः प्रकटितः।

प्रधानमन्त्रिणा आहतानां शीघ्रं स्वास्थ्यलाभस्य अपि कामना कृता। तेन उद्घोषितं यत् —

प्रत्येकस्य मृतस्य सन्निकृष्टबान्धवेभ्यः प्रधानमन्त्रि-राष्ट्रिय-रक्षण-निधेः द्वारै द्वौ लक्षरूप्यकयुग्मं, घातकानां प्रति पञ्चाशत्सहस्ररूप्यकाणि च अनुग्रहराशिरूपेण दास्यन्ते।प्रधानमन्त्रिणः कार्यालयेन “एक्स्” नामकमाध्यमे पोस्टरूपेण उक्तं यत् —

“रायपुरे जाता वाहनदुर्घटनया जनानां मृत्युर्दृष्ट्वा मां गह्वरेण शोकः स्पृशति।

ये स्वप्रियजनान् हतवन्तः, तेषां प्रति हार्दं संवेदनां व्यक्तोमि।

घातकानां शीघ्रं स्वास्थ्यलाभं प्रार्थये।

प्रत्येकं मृतस्य सन्निकृष्टजनाय द्वौ लक्षरूप्यकयुग्मं,

घातकानां प्रति पञ्चाशत्सहस्ररूप्यकाणि च दास्यन्ते। विशेषतया स्मरणीयम् यत् —

छत्तीसगढ़राज्यस्य राजधानी-रायपुरतः समीपे स्थिते खरोरा-प्रदेशे रविवासरे रात्रौ रायपुर-बलौदाबाजार-मार्गे साराग्रामीय-प्रदेशे, माज्दा-वाहनस्य प्रथमं ट्रेलर-सहितं, अनन्तरं डम्पर-सहितं सङ्घट्टनं जातम्, येन तु त्रयोदशजनाः मृत्युमुपगताः, दशजनाः च आहताः अभवन्।भगवान् मृतात्मनां शान्तिं ददातु,

आहताः च शीघ्रं स्वास्थ्यम् प्राप्नुयुः।

--------------

हिन्दुस्थान समाचार