Enter your Email Address to subscribe to our newsletters
धमतरी, 12 मईमासः (हि.स.)।भारतीयबौद्धमहासभया धमतरी-नगर्यां दानीटोलावार्डे स्थिते बुद्धविहारे सोमवासरे बुद्धपूर्णिमा महोत्सवः अत्युत्साहेन आचरितः। अस्मिन् अवसरि समाजस्य प्रतिभावान् बालकान् प्रशस्तिपत्रैः मोमेंटोभिः च सम्मानिताः कृताः।
सोमवासरे बुद्धविहारे भगवान् गौतमबुद्धस्य २५८७-तमे जयन्त्युत्सवे हर्षोल्लासेन समाराधनं कृतम्। रामपुरवार्डात् आगतः प्रवीणवैद्यः पालीभाषायाम् बुद्धवन्दना, धम्मवन्दना, संघवन्दनां च पठित्वा तस्य हिन्दीभाषानुवादं अपि समवेदितवान्। ततः अनन्तरं राकेशवैद्येन सामूहिकरूपेण मंगलगाथा त्रिशरणं च पंचशीलं पाठितम्।
भारतीयबौद्धमहासभायाः जिलाध्यक्षः पालनहार-मेश्रामः उपस्थितान् सामाजिकजनान् बुद्धजयन्त्याः शुभकामनाः प्रदाय आगामिकाले पञ्चदिवसीयं विपश्यनाशिविरं आयोजयिष्यतीति घोषणां कृतवान्। दीपककामडे महाकरुणिकस्य तथागतबुद्धस्य जीवनं प्रतिपादयन् उक्तवान् यत् जीवने सर्वदा मध्यममार्गः अनुकरणीयः।
दानीटोलावार्डात् आगता तक्षशिलागजबिये तथागतशब्दस्य व्युत्पत्तिं दर्शयन्ती उक्तवती यत् यः सत्यैः अवगमं करयति, सः तथागत इति कथ्यते। सा त्रिगुणपावनस्य बुद्धस्य विषये अपि विवरणं दत्तवती। प्रवीणवैद्येन जीवनस्य विपश्यनायाः महत्त्वं विषये अपि स्वविचाराः सर्वैः सह साझा कृताः।
कार्यक्रमस्य संचालनं लालबगीचावार्डात् दीपकसहारे इत्यनेन कृतम्। कार्यक्रमस्य अन्ते समाजस्य प्रतिभावान् बालकान् पुनः प्रशस्तिपत्रैः मोमेंटोभिः च सम्माननं कृतम्। ततः अनन्तरं प्रसादरूपेण फलानि, क्षीरं, पूडी च वितरणं कृतम्।
एतस्मिन् अवसरि वर्षा-वैद्य, सुधा-चौहान, श्वेता, भोला-खापर्डे, मनोज-सेडे, बी.आर. कुटारे, रोमी-गजबिए, संजय-गजबिए, संतोष-नंदेश्वर, उमाकांत-वैद्य, संदीप-वैद्य, राकेश-वैध, गोपाल-कामडे, प्रवीण-सहारे, नंदकिशोर-मडामे, भारत-बागडे, नारद-बागडे, दिनेश-रामटेके, राजू-बागडे, चंद्रकांत-वैद्य, आकांक्षा-कुटारे इत्येते सहिताः अनेके सामाजिकजनाः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार