वैश्विकविपणने सकारात्मकस्संकेतः, एशियायामपि तीव्रतायाः अनुमानम्
नवदिल्ली, 12 मईमासः (हि.स.)।वैश्विकविपणेः दृष्ट्या अद्य सकारात्मका संकेताः प्राप्यन्ते। यद्यपि अमेरिकीयबाजारः गतसत्रे समवस्थायामेव समाप्तः, तथापि डाउ-जॉन्स्-फ्यूचर्स् अद्य प्रबलस्फूर्तिसहितं व्यवहृतम्। यूरोपीयविपणिषु अपि गतसत्रे सदा क्रयवृत्तिः दृष्
घरेलू शेयर बाजार के लिए ग्लोबल मार्केट से मिले पॉजिटिव संकेत


नवदिल्ली, 12 मईमासः (हि.स.)।वैश्विकविपणेः दृष्ट्या अद्य सकारात्मका संकेताः प्राप्यन्ते।

यद्यपि अमेरिकीयबाजारः गतसत्रे समवस्थायामेव समाप्तः, तथापि डाउ-जॉन्स्-फ्यूचर्स् अद्य प्रबलस्फूर्तिसहितं व्यवहृतम्। यूरोपीयविपणिषु अपि गतसत्रे सदा क्रयवृत्तिः दृष्टा।

एशियाविपणिषु अपि अद्य सामान्यतः वर्धमानं वातावरणं दृश्यते।

गतसत्रे अमेरिकीयबाजारे दवावः आसीत्, येन कारणेन वॉल्-स्ट्रीट्सूचकाङ्कानां समवसानं समं जातम्।

एस्‌एण्ड्‌पी ५०० सूचकाङ्कः ०.०७ प्रतिशत-कमत्वेन ५,६५९.९१ अङ्के समाप्तः।

नास्डैक् ०.७८ अङ्केनाम्बुद्धिपूर्वकं १७,९२८.९२ अङ्के समापनम् अकरोत्।डाउ-जॉन्स्-फ्यूचर्स् अद्य ४६२.९८ अङ्कैः (१.१२%) उच्छलन् ४१,७१२.३६ अङ्के व्यवह्रियते।

नास्डैक्-फ्यूचर्स् अपि २% अतिक्रान्तः। यूरोपीयविपणिषु गतसत्रे क्रयवृत्तिः प्रबलता च दृष्टे। एफ्‌टीएस्‌ई-सूचकाङ्कः ०.२७% वृद्ध्या ८,५५४.८० अङ्के समाप्तः। सीएसी-सूचकाङ्कः ०.६४% वृद्ध्या ७,७४३.७५ अङ्के समापनम् अकरोत्।डीएएक्स्-सूचकाङ्कः १४६.६३ अङ्कैः (०.६२%) वृद्ध्या २३,४९९.३२ अङ्के समाप्तः।

एशियायां अपि सामान्यतः वर्धमानं दृश्यते।

नवसु सूचकाङ्केषु पञ्च हरिचिह्ने व्यवह्रियन्ते, एकः तु लोहचिह्ने अस्ति। सिंगापुर, थाईलैण्ड्, इंडोनेशिया इत्येषां विपणिषु अवकाशः अस्ति।

निक्केई-सूचकाङ्कः ०.१६% न्यूनतया ३७,४४२.४३ अङ्के व्यवह्रियते।गिफ्ट्-निफ्टी अद्य ५७५.५० अङ्कैः (२.३९%) वृद्ध्या २४,६६५.५० अङ्के व्यवह्रियते।हैंग्-सेंग्-सूचकाङ्कः १७१.९४ अङ्कैः (०.७५%) वृद्ध्या २३,०३९.६८ अङ्के स्थितः।तैवान्-वेटेड्-सूचकाङ्कः १५७.०९ अङ्कैः (०.७५%) वृद्ध्या २१,०७२.१३ अङ्के। कोस्पी-सूचकाङ्कः ०.४९% वृद्ध्या २,५८९.९१ अङ्के। शंघाय्-कम्पोजिट्-सूचकाङ्कः ०.३७% वृद्ध्या ३,३५४.५३ अङ्के व्यवह्रियते। एवं वैश्विकविपणिषु अद्य समग्रेण उत्साहपूर्णं व्यापरणं दृश्य

ते।

---------------

हिन्दुस्थान समाचार