Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 12 मईमासः (हि.स.)।वैश्विकविपणेः दृष्ट्या अद्य सकारात्मका संकेताः प्राप्यन्ते।
यद्यपि अमेरिकीयबाजारः गतसत्रे समवस्थायामेव समाप्तः, तथापि डाउ-जॉन्स्-फ्यूचर्स् अद्य प्रबलस्फूर्तिसहितं व्यवहृतम्। यूरोपीयविपणिषु अपि गतसत्रे सदा क्रयवृत्तिः दृष्टा।
एशियाविपणिषु अपि अद्य सामान्यतः वर्धमानं वातावरणं दृश्यते।
गतसत्रे अमेरिकीयबाजारे दवावः आसीत्, येन कारणेन वॉल्-स्ट्रीट्सूचकाङ्कानां समवसानं समं जातम्।
एस्एण्ड्पी ५०० सूचकाङ्कः ०.०७ प्रतिशत-कमत्वेन ५,६५९.९१ अङ्के समाप्तः।
नास्डैक् ०.७८ अङ्केनाम्बुद्धिपूर्वकं १७,९२८.९२ अङ्के समापनम् अकरोत्।डाउ-जॉन्स्-फ्यूचर्स् अद्य ४६२.९८ अङ्कैः (१.१२%) उच्छलन् ४१,७१२.३६ अङ्के व्यवह्रियते।
नास्डैक्-फ्यूचर्स् अपि २% अतिक्रान्तः। यूरोपीयविपणिषु गतसत्रे क्रयवृत्तिः प्रबलता च दृष्टे। एफ्टीएस्ई-सूचकाङ्कः ०.२७% वृद्ध्या ८,५५४.८० अङ्के समाप्तः। सीएसी-सूचकाङ्कः ०.६४% वृद्ध्या ७,७४३.७५ अङ्के समापनम् अकरोत्।डीएएक्स्-सूचकाङ्कः १४६.६३ अङ्कैः (०.६२%) वृद्ध्या २३,४९९.३२ अङ्के समाप्तः।
एशियायां अपि सामान्यतः वर्धमानं दृश्यते।
नवसु सूचकाङ्केषु पञ्च हरिचिह्ने व्यवह्रियन्ते, एकः तु लोहचिह्ने अस्ति। सिंगापुर, थाईलैण्ड्, इंडोनेशिया इत्येषां विपणिषु अवकाशः अस्ति।
निक्केई-सूचकाङ्कः ०.१६% न्यूनतया ३७,४४२.४३ अङ्के व्यवह्रियते।गिफ्ट्-निफ्टी अद्य ५७५.५० अङ्कैः (२.३९%) वृद्ध्या २४,६६५.५० अङ्के व्यवह्रियते।हैंग्-सेंग्-सूचकाङ्कः १७१.९४ अङ्कैः (०.७५%) वृद्ध्या २३,०३९.६८ अङ्के स्थितः।तैवान्-वेटेड्-सूचकाङ्कः १५७.०९ अङ्कैः (०.७५%) वृद्ध्या २१,०७२.१३ अङ्के। कोस्पी-सूचकाङ्कः ०.४९% वृद्ध्या २,५८९.९१ अङ्के। शंघाय्-कम्पोजिट्-सूचकाङ्कः ०.३७% वृद्ध्या ३,३५४.५३ अङ्के व्यवह्रियते। एवं वैश्विकविपणिषु अद्य समग्रेण उत्साहपूर्णं व्यापरणं दृश्य
ते।
---------------
हिन्दुस्थान समाचार