योग्यतासूच्यां चयनिताः अभ्यर्थिनः अधुना 18 मईपर्यन्तं प्रशिक्षणसंस्थायाम् उपस्थिताः भवितुम् अर्हन्ति
जयपुरम्, 12 मईमासः (हि.स.)। सामाजिकन्यायसशक्तिकरणविभागेन अधुना मुख्यमन्त्री अनुप्रतिप्रशिक्षणयोजनायाः अन्तर्गतं मुख्यगुणवत्तासूचौ चयनितानाम् अभ्यर्थीनां कृते प्रशिक्षणसंस्थासु 18 मई पर्यन्तं उपस्थितिः अनुमतिः दत्ता, पूर्वं एषा तिथिः 11 मई इति निर्धार
मुख्यमंत्री अनुप्रति कोचिंग योजना


जयपुरम्, 12 मईमासः (हि.स.)। सामाजिकन्यायसशक्तिकरणविभागेन अधुना मुख्यमन्त्री अनुप्रतिप्रशिक्षणयोजनायाः अन्तर्गतं मुख्यगुणवत्तासूचौ चयनितानाम् अभ्यर्थीनां कृते प्रशिक्षणसंस्थासु 18 मई पर्यन्तं उपस्थितिः अनुमतिः दत्ता, पूर्वं एषा तिथिः 11 मई इति निर्धारिता आसीत्।

विभागनिदेशकः संयुक्तप्रशासनिकसचिवश्च बचनेश अग्रवालः अवदत् यत् योजनायां चयनितानाम् अभ्यर्थीनां कृते स्वस्य एसएसओ आईडी मध्ये प्रदर्शिते प्रवर्गसंस्थाने 18 मई पर्यन्तम् उपस्थितिः पञ्जीकरणं कर्तव्यं भविष्यति।अग्रवालः अवदत् यत् विभिन्नव्यावसायिकपाठ्यक्रमानाम्, सर्वकारीकार्यस्य च कृते आयोजितानां प्रतियोगीपरीक्षाणां कृते उत्तमतया सज्जतां समानावसरं च प्रदातुं विभागेन एषा योजना चालिता भवति। सत्र 2024-25 कृते विभागेन सूचीकृतेषु प्रशिक्षणसंस्थासु निःशुल्कप्रशिक्षणं ग्रहीतुम् इच्छुकानाम् अभ्यर्थीनाम् अस्थायी योग्यतासूची प्रकाशितं कृतम् अस्ति तथा च अभ्यर्थीनां पात्रतायाः सत्यापनस्य परिक्षणस्य च अनन्तरं विभागीयजनपददंडाधिकारिभ्यः तेषाम् आवेदनपत्रे अपलोड् कृतानाम् अभिलेख पत्राणां पश्चात् पात्रानाम् अभ्यर्थीनां मुख्या योग्यतासूची इत्येन अनुमोदितानाम् आवेदनानाम् आधारेण विमोचिता अस्ति ।

अग्रवालः इत्यनेन उक्तं यत् विमोचिता मुख्या योग्यतासूची विभागीयजालस्थले www.sje.rajasthan.gov.in इत्यत्र उपलभ्यते। योजनायाः संशोधितनवीनविस्तृतमार्गदर्शिकायाः मानकसञ्चालनप्रक्रियायाः अनुसारं मुख्ययोग्यसूचीविमोचनानन्तरं 10 दिवसेषु अभ्यर्थिनः प्रशिक्षणसंस्थायां प्रतिवेदनं दातुं प्रावधानं वर्तते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani