पत्रकारः सत्यनिष्ठां, निर्भीकतां समाजहितं सर्वोपरि स्थापयेत्— नारायण लालः
आद्य संवाददाता देवश्री नारद जयंत्यां विचार गोष्ठी आयोजिता अजमेरम्, 13 मईमासः (हि.स)।संस्कृतानुवादः— अखिलभारतीय-राष्ट्रीयशैक्षिकमहासंघस्य अध्यक्षः प्रो. नारायणलालगुप्तः अवदत् यत् अधुनातनी पत्रकारिता सामाजिकमाध्यमस्य युगे अतीव चुनौतीपूर्णा अस्ति। एष
पत्रकार सत्यनिष्ठा, निर्भीकता और समाज हित को सर्वोपरि रखे— नारायण लाल


आद्य संवाददाता देवश्री नारद जयंत्यां विचार गोष्ठी आयोजिता

अजमेरम्, 13 मईमासः (हि.स)।संस्कृतानुवादः—

अखिलभारतीय-राष्ट्रीयशैक्षिकमहासंघस्य अध्यक्षः प्रो. नारायणलालगुप्तः अवदत् यत् अधुनातनी पत्रकारिता सामाजिकमाध्यमस्य युगे अतीव चुनौतीपूर्णा अस्ति। एषा चुनौती संवादस्य निरन्तरता द्वारा एव समाजेन सह स्वीकर्तुं शक्यते। एषः दायित्वं पत्रकारैः पूर्णेन उत्तरदायित्वेन वहनीयम्। सः अवदत् यत् अधुना केवलं प्रतिष्ठितपत्रकाराः न, अपि तु समाजस्य प्रत्येकः जनः अपि संवादं करोति। सः पठकः अपि अस्ति, श्रोता अपि, दर्शकः अपि, उपभोक्ता अपि च। सर्वं एतत् सन्ति, तथापि स्वविवेकः लुप्यते। ‘लाइक्’, ‘कमेण्ट्’, ‘कट्’, ‘पेस्ट्’, ‘शेयर्’, ‘फॉरवर्ड्’ इत्येतानि अत्यधिकं चलन्ति। सत्यं, सत्यमेव, यथार्थता च मिथ्यात्वं च इत्येषु भ्रमः सदा वर्तते। पत्रकारस्य समाजेन सह संवादस्य निरन्तरता अत्यावश्यकम्, यतः संवादात् एव समाजः दिशां प्राप्नोति।

सः अवदत् यत् समाजेन सम्पूर्णसंसारात् सूचनाः संकल्य मीडिया-गृहाणां कृते एषः अधिकारः दत्तः यत् ताः सूचनााः यथायोग्यम् सम्पाद्य लोकहिताय संप्रेषयेत्। अत एव पत्रकारिता लोकतन्त्रस्य चतुर्थं स्तम्भं मन्यते। अधुना पत्रकारितायां व्यवसायिकतायाः युगे बहवः परिवर्तनानि दृश्यन्ते, यानि किञ्चित्स्वाभाविकानि अपि। यतः अर्थव्यवस्थां विना पत्रपत्रिकानां च चैनलानां च संचालनं सम्पादनं च न सम्भवम्। अनेन कारणेन पत्रकारिता केवलं मिशनरूपा नाभवत्। मीडिया-गृहेषु नानाप्रकारदृष्टिभिः प्रभावशाली-जनानां अधिकारं जातम्। ते जना स्वलाभस्य कृते, अथवा परहिताय समाजं यथेष्टं परिब्रूयुः, यथास्वेच्छया च प्रस्तुतयन्ति। दुःखदं तु एतत् यत् बहिः तु एषः भाष्यते यत् समाजः यथं इच्छति, तत् एव वयं प्रस्तुतयामः।

एतस्मिन् सन्दर्भे पत्रकारेण आद्यः संवाददाताः देवऋषिः नारदः स्मर्तव्यः। पत्रकारेण यथाविवेकं, सत्यनिष्ठया, सर्वसमावेशितया, नैतिकतया, च लोकहितदृष्ट्या संवादं सम्प्रेषयितव्यम्। पत्रकारः यत् संवादं सम्प्रेषयति, सः समाजं दिशां दातुं समर्थः स्यात्।

सः अपि उक्तवान् यत् भारतदेशे पत्रकारितायाः मापदण्डाः देवर्षेः नारदस्य जीवनचरित्रात् एव आगच्छन्ति। अतः सत्यं, सर्वसमावेशिता, नैतिकता, लोकहितं, निर्भीकता च — एते पञ्च गुणाः तस्य जीवनस्य अङ्गानि, ये पत्रकारितायाः कृते मार्गदर्शकाः सन्ति।

विश्वसंवादकेन्द्रस्य चित्तौडप्रान्तस्य अजमेर-चैप्टरस्य संरक्षकः डॉ. रमेश अग्रवालः अपि विचारगोष्ठ्याः अध्यक्षतां कुर्वन् स्वमतं व्यक्तवान्। तेन पत्रकारान् नारदस्य जीवनचरित्रात् शिक्षां गृहीत्वा निष्पक्षतया वर्तितुं, संवादस्य प्रस्तुतेः लोकहितं केन्द्रे स्थापयित्वा कर्तव्यमिति प्रेरितम्।

वरिष्ठपत्रकारः स्तम्भलेखकः च एस्. पी. मित्तलः अपि विचारगोष्ठ्याम् उपस्थाय अवदत् यत् अधुनातने कालखण्डे चैनलसु ‘ऑपरेशन् मिशन’ नाम्ना ‘ब्रेकिंग् न्यूज्’ इत्येतद्वलिना यः भ्रमः प्रचार्यते, तस्मात् सर्वे सावधानाः भवितव्याः। तेन सर्वेषां प्रति आभारः अपि व्यक्तः।

विश्वसंवादकेन्द्रस्य चित्तौडप्रान्तेन अजमेरनगरे आदर्शविद्यामन्दिरे १३ मे दिनाङ्के ‘नारद-जयन्ती’ उपलक्ष्ये आयोजिता अस्यां विचारगोष्ठ्याम् पत्रकाराः, बुद्धिजीव्यः, साहित्यकाराः, लेखकाः च नगरस्य सजगनागरिकैः सह सहभागं कृतवन्तः। अजमेर-चैप्टरस्य सचिवः भूपेन्द्र उबाना सर्वेषां स्वागतं कृतवान्। केन्द्रस्य प्रतिनिधिः प्रदीप् शर्मा अवदत् यत् प्रतिवर्षं नारद-जयन्त्यां अजमेरमध्ये विचारगोष्ठी आयोज्यते। तेन अपि उक्तं यत् विश्वसंवादकेन्द्रेण १८ मे दिनाङ्के कोटानगरे प्रादेशिकस्तरे पत्रकारसम्मानसमारोहः आयोज्यते। अस्मिन् पत्रकारितायाः षट्सु श्रेणिषु उत्कृष्टाः पत्रकाराः सम्मानिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार