अधुना याचना न रणं भविष्यति : चंपाई सोरेनः
पूर्वी सिंहभूमः, 13 मईमासः (हि.स.)।पूर्वमुख्यमंत्री चंपाई सोरेणेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः राष्ट्रस्य नाम संबोधनं समर्थ्य तं नवभारतस्य दृढनिश्चयः इति घोषितम्। स्वस्य ‘एक्स्’ लेखे सः अवदत् यत् प्रधानमन्त्रिणा स्पष्टं कथितं यत् भारतं आतंकवादं कस
च


पूर्वी सिंहभूमः, 13 मईमासः (हि.स.)।पूर्वमुख्यमंत्री चंपाई सोरेणेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः राष्ट्रस्य नाम संबोधनं समर्थ्य तं नवभारतस्य दृढनिश्चयः इति घोषितम्।

स्वस्य ‘एक्स्’ लेखे सः अवदत् यत् प्रधानमन्त्रिणा स्पष्टं कथितं यत् भारतं आतंकवादं कस्यापि रूपेण न सहिष्यते। सोरेणः लिखितवान्— पाकिस्तानदेशेन सह वार्तालापः केवलं पाक-अधिकृत-काश्मीरविषये तथा आतंकवादस्य विषयस्य संदर्भे एव भविष्यति।मोदिनः ‘ऑपरेशन् सिन्दूर’ इत्यस्य उदाहरणं दत्त्वा चेतावनीं दत्तवान् यत् ये आतंकवादी भविष्ये भारतम् आक्रमातुं यतिष्यन्ते, ते गृहमेव प्रविश्य निहन्यन्ते, सीमाः मध्यवर्तीः स्युः वा न स्युः इति न महत्वं।प्रधानमन्त्रिणा एषा अपि घोषणा कृता यत् भारतं परमाणुास्त्राणां नाम्ना कदापि ब्लैकमेल् (शङ्का-भीतिः) न शक्यते।

तेन दृढतया उक्तं यत् — आतंकः च व्यापारः च सह न चलतः। जलं च रक्तं च अपि सह न वहिष्यतः।

चंपाई सोरेणः उक्तवान् यत् एषा कोरी घोषणा नास्ति, अपि तु भारतस्य नूतना रणनीतिक-चिन्तनरूपा अभिव्यक्तिः अस्ति, याम् समग्रं विश्वं नव्येभ्यः दिनेभ्यः यावत् दृष्टवद्।भारतानां सेनाः राष्ट्रस्य रक्षायां पूर्णतया समर्थाः सन्ति।अधुना याचनां न, रणं भविष्यति। — इति सः समारब्धतया उक्तवान्।

---------------

हिन्दुस्थान समाचार