कला उत्सवस्य अन्त्ये 220 प्रतिभागिनां चयनम्
पूर्वी सिंहभूमः, 13 मईमासः (हि.स.)। नगरमध्ये आयोजिते त्रिदिनात्मके कला-उत्सवे “चित्रकार 2.0” इत्यस्मिन् नगरे विद्यमाना सर्जनात्मक-शक्ति सुस्पष्टं दृष्टिगोचरिता। कार्यक्रमस्य आरम्भः मङ्गलवासरे अभवत्। टेल्को, सिदगोड़ा, जुगसलाई, मानगो, गमहरिया, परसुडीह
अ


पूर्वी सिंहभूमः, 13 मईमासः (हि.स.)। नगरमध्ये आयोजिते त्रिदिनात्मके कला-उत्सवे “चित्रकार 2.0” इत्यस्मिन् नगरे विद्यमाना सर्जनात्मक-शक्ति सुस्पष्टं दृष्टिगोचरिता। कार्यक्रमस्य आरम्भः मङ्गलवासरे अभवत्।

टेल्को, सिदगोड़ा, जुगसलाई, मानगो, गमहरिया, परसुडीह, कीताडीह, गोविन्दपुर, गोलमुरी इत्येतेषु स्थलेषु आयोजिता चरणाः माध्यमेन 700 अधिका: बालकाः बालिकाश्च उत्साहपूर्वकं भागं ग्रहीतवन्तः। एतेषु 220 प्रतिभागिनः अन्तिमचरणाय चयनिताः, यः करीमसिटीमहाविद्यालयस्य साक्ची-प्राङ्गणे सम्पन्नः।

“आर्टिस्ट्स् ऑफ् जमशेदपुर” च “आर्ट् एण्ड् कल्चर् सोसायटी” इत्येतयोः संयुक्त-तत्वावधानस्य अन्तर्गतं आयोजिते अस्मिन् कार्यक्रमे प्रथमे द्वौ दिनौ कला-कार्यशालाः, तृतीयदिने चित्रकला-स्पर्धा च प्रदर्शनी च आयोजिता। ५० अधिकाः कनिष्ठा: च व्यावसायिकाः च कलाकाराः अस्मिन् भागं स्वीकृतवन्तः।समापन-समारोहे एसएसपी किशोर कौशलः, तस्याः पत्नी डॉ. आस्था रमन, लायन्स् इन्टरनेशनल् इत्यस्य पूर्वी घोष, सुबेंदु बोस, च डॉ. एस.एम. याहिया इब्राहीम् च उपस्थिताः आसन्।

द आर्ट् पॉइण्ट्”, “अंशिका आर्ट् ग्यालरी”, “चित्रकला-मन्दिरम्” इत्यादीनि संस्थानानि कलाकाराश्च सम्मानिताः। सह प्रतिभागि-बालकेभ्यः पुरस्काराः प्रमाणपत्राणि च प्रदत्तानि।

---------------

हिन्दुस्थान समाचार