हरियाणा आयोगेन द्वादशीकक्ष्यायाः परिणामः प्रकाशितः
चंडीगढम्, 13 मईमासः (हि.स.)। हरियाणा विद्यालयशिक्षामण्डलेन १२वीं परीक्षायाः परिणामः घोषितः। सर्वे छात्राः आयोगस्य आधिकारिकजालस्थले www.bseh.org.in इति जालपुटे गत्वा स्वस्य परिणामं द्रष्टुं शक्नुवन्ति। हरियाणाविद्यालयशिक्षायोगस्य अध्यक्षः प्रो पवनकुमा
हरियाणा आयोगेन द्वादशीकक्ष्यायाः परिणामः प्रकाशितः


चंडीगढम्, 13 मईमासः (हि.स.)। हरियाणा विद्यालयशिक्षामण्डलेन १२वीं परीक्षायाः परिणामः घोषितः। सर्वे छात्राः आयोगस्य आधिकारिकजालस्थले www.bseh.org.in इति जालपुटे गत्वा स्वस्य परिणामं द्रष्टुं शक्नुवन्ति। हरियाणाविद्यालयशिक्षायोगस्य अध्यक्षः प्रो पवनकुमारः, उपाध्यक्षः सतीशकुमारः तथा सचिवमुनीशनागपालः संयुक्तरूपेण मंगलवासरे पत्रकारसम्मेलने सूचनायोगद्वारा संचालितवरिष्ठमाध्यमिकः (शैक्षिकम्/मुक्तविद्यालयः) वार्षिकपरीक्षा-2025 इत्यस्य परिणामः अद्य घोषितं कृतम्। आयोगाध्यक्षः अवदत् यत् वरिष्ठ माध्यमिक (शैक्षिक) नियमित अभ्यर्थीनां परिणामः ८५.६६ प्रतिशतं, स्वाध्ययनस्य अभ्यर्थीनां परिणामः ६३.२१ प्रतिशतं च अभवत्। सः सर्वेभ्यः छात्रेभ्यः उत्तमपरीक्षापरिणामस्य अभिनन्दनं कृतवान्।

सः सूचितवान् यत् वरिष्ठमाध्यमिक (शैक्षिक) नियमितपरीक्षायां एकलक्षं ९३ सहस्रं ८२८ अभ्यर्थिनः उपस्थिताः, येषु एकलक्षं ६६ सहस्रं ३१ उत्तीर्णाः, ७९०० अभ्यर्थिनः असफलाः च अभवन्। अस्मिन् परीक्षायां ९७ सहस्राणि ५६१ बालिकाछात्राः ८७ सहस्राणि २२७ उत्तीर्णाः अभवन् । तेषां उत्तीर्णता प्रतिशतं ८९.४१ आसीत्, यदा तु ९६ सहस्रेषु २६७ बालकेषु ७८ सहस्राणि ८०४ उत्तीर्णाः अभवन् । तेषां उत्तीर्णता प्रतिशतं ८१.८६ आसीत् । एवं बालकानाम् अपेक्षया ७.५५ प्रतिशतम् अधिकं उत्तीर्णताप्रतिशतं पञ्जीकृत्य बालिकाः धारं प्राप्तवन्तः। सः अवदत् यत् कलासंकाये उत्तीर्णता प्रतिशतं ८५.३१, विज्ञानसंकाये ८३.०५, वाणिज्यसंकाये च ९२.२० इति।

सः अवदत् यत् अस्मिन् परीक्षायां सर्वकारीयविद्यालयानाम् उत्तीर्णता प्रतिशतं ८४.६७, निजीविद्यालयानाम् उत्तीर्णता प्रतिशतं च ८६.९८ अस्ति। अस्मिन् परीक्षायां ग्राम्यक्षेत्रस्य छात्राणां उत्तीर्णता प्रतिशतं ८५.९४, नगरक्षेत्रस्य छात्राणां उत्तीर्णता प्रतिशतं ८५.०३ आसीत् । सः अवदत् यत् उत्तीर्णतायाः प्रतिशतस्य दृष्ट्या जिन्दमण्डलं शीर्षस्थाने, नुहमण्डलं च अधः अस्ति। आयोगस्य जालपुटे गत्वा स्वप्रयोक्तृपरिचयेन गुप्तशब्देन च प्रवेशं कृत्वा अद्य सायंकालात् सम्बन्धितविद्यालयैः/संस्थाभिः अपि एतत् परिणामं डाउनलोड् कर्तुं शक्यते इति आयोगस्य अध्यक्षः अवदत्। यदि कश्चन विद्यालयः समये एव परिणामं न प्राप्नोति तर्हि तस्य उत्तरदायित्वं स्वयं भविष्यति। आयोगस्य उपाध्यक्षः सतीशकुमारः सूचयत् वरिष्ठमाध्यमिकपरीक्षायाः स्वाध्यायाभ्यर्थिनां परिणामः 63.21 प्रतिशतः प्रकाशितम् । अस्मिन् परीक्षायाम् ३४१९ अभ्यर्थिनः उपस्थिताः, येषु २१६१ उत्तीर्णाः अभवन् । स्वाध्यायस्य अभ्यर्थिनः स्वस्य रोल नम्बरं वा नाम, पितुः नाम, मातुः नाम, जन्मतिथिं च भृत्वा परीक्षापरिणामस्य परीक्षणं कर्तुं शक्नुवन्ति। विद्यालयस्य अभ्यर्थिनः अपि रोल नम्बरं जन्मतिथिं च भृत्वा स्वपरिणामस्य परीक्षणं कर्तुं शक्नुवन्ति। आयोगकार्यालयः कस्यापि प्रकारस्य तकनीकीदोषस्य वा त्रुटिस्य वा उत्तरदायी न भविष्यति।

आयोगसचिवः नागपालः अवदत् यत् एतस्य अतिरिक्तं राज्ये सर्वत्र आयोजितस्य विषयस्य वरिष्ठमाध्यमिकमुक्तविद्यालयस्य वार्षिकपरीक्षा-२०२५ (ताजा तथा पुनः प्रकटनादि) परीक्षायाः परिणामः अपि अद्य घोषितः भवति। वरिष्ठमाध्यमिकमुक्तविद्यालयस्य (नवीनविद्यालयस्य) परिणामः ३६३५, पुनः उपस्थितेः परिणामः ४९.९३ प्रतिशतं च अभवत् । अभ्यर्थिनः स्वस्य रोल नम्बरं वा नाम, पितुः नाम, मातुः नाम, जन्मतिथिं वा पञ्जीकरणसङ्ख्या वा प्रविष्ट्वा आयोगस्य वेबसाइट् www.bsch.org.in इत्यस्मात् स्वस्य परिणामं पश्यितुं शक्नुवन्ति। सः अपि अवदत् यत् वरिष्ठमाध्यमिकमुक्तविद्यालयस्य (नवीनविद्यालयस्य) परीक्षायां १४१४४ अभ्यर्थिनः उपस्थिताः आसन्, येषु ५१४१ अभ्यर्थिनः उत्तीर्णाः अभवन्, येषां उत्तीर्णता प्रतिशतं ३६.३५ आसीत्। अस्मिन् परीक्षायां ९०५५ छात्राः उपस्थिताः, येषु २८८९ उत्तीर्णाः, तेषां उत्तीर्णता प्रतिशतं ३१.९१ आसीत् । ५०८९ बालिकाछात्राणां मध्ये २२५२ उत्तीर्णाः अभवन् । तेषां उत्तीर्णता प्रतिशतं ४४.२५ आसीत् । सः अवदत् यत् ग्राम्यक्षेत्रेभ्यः छात्राणाम् उत्तीर्णता प्रतिशतं ३३.३९, नगरक्षेत्रेभ्यः छात्राणाम् उत्तीर्णता प्रतिशतं ४२.३३ अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA