भारते उत्पन्नाः समस्त मत-पंथानः विश्वस्मिन् शांतिम् ईहन्ते
प्रहलाद सबनानी निम्नलिखित हिन्दी गद्यांश का संस्कृतभाषायां भाषान्तरणम्— --- भारतवर्षे सनातनहिन्दुधर्मः अनादिकालात् अनन्तकालपर्यन्तं प्रवहति। परं तु पश्चात्कालिकेऽन्तरे भारतवर्षे अनेकप्रकाराः मतपन्थाः अपि विकसिताः, यथा - बौद्धधर्मः, जैनधर्मः, सिखधर
prahlad%20sabnani_668b5584ca2ce_157263760.jpg


प्रहलाद सबनानी

निम्नलिखित हिन्दी गद्यांश का संस्कृतभाषायां भाषान्तरणम्—

---

भारतवर्षे सनातनहिन्दुधर्मः अनादिकालात् अनन्तकालपर्यन्तं प्रवहति। परं तु पश्चात्कालिकेऽन्तरे भारतवर्षे अनेकप्रकाराः मतपन्थाः अपि विकसिताः, यथा - बौद्धधर्मः, जैनधर्मः, सिखधर्मश्च। एते सर्वे अपि पन्थाः मूलतः सनातनहिन्दुसंस्कृत्याः एव अनुसरणं कुर्वन्तः दृश्यन्ते। तथा च एते सर्वे पन्थाः हिन्दुधर्मस्य विविधधाराः एव इत्यपि कथ्यते। एते मतपन्थाः स्वदर्शने, कर्मकाण्डे च सामाजिकविन्यासे च आधारिताः सन्तः स्वधर्मपालनं कुर्वन्ति। भारतवर्षे हिन्दुधर्मस्य सिद्धान्तानुसारं चलन्तः नागरिकाः अतीवाधिकसंख्याकाः सन्ति। एषः भारतस्य प्रमुखः धर्मः अस्ति, यस्मिन् विविधदेवताः, पूजापद्धत्यः च समाहिताः सन्ति।

भारतदेशे उत्पन्नेषु मतपन्थेषु बौद्धधर्मः तु भगवान्बुद्धस्य शिक्षानां आधारभूतः अस्ति। एषाः शिक्षाः मानवजीवनात् दुःखनिवारणं तस्य कारणानि च विवृण्वन्ति। बौद्धधर्मे ध्यानम्, प्रेम च करुणा च विशेषतया प्रतिपाद्यन्ते। अत्र कर्मकाण्डस्य अपि महत्वं दृश्यते, परन्तु तस्य लक्ष्यं न तु ईश्वराराधना, अपि तु मोक्षस्य प्राप्तिः।

जैनधर्मः अपि भारतवर्षे एव विकसितः द्वितीयः प्रमुखः मतपन्थः अस्ति। अस्मिन् अहिंसा, आत्मसंयमः, सत्यं, ईमानदारी च प्रमुखतया प्रतिपाद्यते। अत्र मोक्षस्य प्राप्तिः स्वप्रयत्नेनैव सम्भवति इति मान्यते।

सिखधर्मः अपि भारतवर्षे एव उत्पन्नः तृतीयः महत्वपूर्णः मतपन्थः अस्ति। अस्य संस्थापकः श्रीगुरुनानकदेवः आसीत्। अयं धर्मः ईश्वरविश्वासे, सेवा, समता, सत्यनिष्ठा च अधिष्ठितः अस्ति। अत्र ईश्वरस्य उपासना क्रियते, किन्तु सा कर्मकाण्डात् पराङ्मुखा अस्ति।

भारतीयसनातनहिन्दुसंस्कृतिः विश्वे अतीव प्राचीनसंस्कृतिरूपेण दृष्टा अस्ति। अस्याः मूलरूपे आध्यात्मिकता विशेषमहत्त्वपूर्णा। अत्र वसुधैव कुटुम्बकम्, सर्वजनहिताय सर्वजनसुखाय, विश्वस्य कल्याणं भवतु, न कश्चन जीवः हिंसायाः पात्रं भवतु इत्यादयः भावनाः व्यवहारतः प्रवर्तन्ते। भारतदेशे मनुष्येभ्यः सह जीवजन्तवः, नद्यः, पर्वताः, वृक्षाः, अरण्यानि च अपि ईश्वरस्वरूपेण गण्यन्ते। अतः कस्यापि जीवस्य हानिः न भवेत् इत्येषा भावना केवलं प्रचार्यते न तु, अपि तु व्यावहारिकरूपेण स्वीकृत्यते। अतः भारतम् मूलतः शान्तिप्रियदेशः इति मान्यते, हिंसायाः तु अत्र कोऽपि स्थानं नास्ति। धर्मग्रन्थेषु अपि अजानतः कृता अपि जीवहत्या पापरूपेण निर्दिष्टा अस्ति।

सनातनहिन्दुधर्मस्य ग्रन्थेषु, उपनिषत्सु च कामः, कर्म च अर्थः च धर्मेण सहैव कर्तव्यत्वेन निर्देशितः अस्ति। उदाहरणरूपेण, महाभारते वेदव्यासेन धर्मस्य अष्टविधाः मार्गाः निर्दिष्टाः - (i) यज्ञः - समाजहिताय कृतं कर्म। (ii) दानम् - समाजस्य साहाय्यं करणम्। (iii) तपः - आत्मविकासः, आत्ममूल्यांकनं, दुर्गुणपरित्यागः, सद्गुणवृद्धिः। (iv) सत्यम् - सत्यमार्गे गमनम्। (v) क्षमा - परेषां स्वस्य च दोषक्षमा। (vi) दम्भः - इन्द्रियवशिकी। (vii) अलोभः - लोभपरित्यागः। (viii) अध्ययनम् - आत्मनः च जगतः च ज्ञापनम्।

सनातनहिन्दुधर्मानुगामिनः तथा भारतवर्षे उत्पन्नानाम् अन्यानां मतपन्थानां अनुयायिनः अपि एतेषां धर्ममार्गानां पालनं कुर्वन्तः दृश्यन्ते। धर्ममार्गेण ते शान्तिपूर्वकं जीवनं यापयन्ति च मोक्षप्राप्तिं प्रयन्ति।

सर्वं भारतवर्षे एव न, अपि तु विश्वस्य अन्येषु भागेषु उत्पन्नाः धर्माः अपि अत्र नागरिकैः पाल्यन्ते। यथा - यहूदी, ईसाई, इस्लाम धर्मः च। एते धर्माः सेमेटिक् रिलिजन इति श्रेण्यां संस्थाप्यन्ते, यतः तेषां समाना उत्पत्तिः, एकेश्वरवादः, नैतिकतायाः च कर्मकाण्डस्य च विशेषस्थानं दृश्यते।

यहूदीधर्मः ताल्मुद् नाम धर्मग्रन्थे आधारितः अस्ति। अत्र यहूदीजनानां धार्मिक-सांस्कृतिकपरम्परा प्रकाश्यते। एषः धर्मः एकेः ईश्वरस्य (यहव) विश्वासे, अनुष्ठाने, नैतिकनियमपालने च आश्रितः अस्ति।

ईसाईधर्मः ईसामसीहस्य शिक्षानां आधारितः, यः एकेश्वरविश्वासं च ईसाया उद्धारकर्तृत्वं च प्रतिपादयति।

इस्लामधर्मः पैगम्बरमुहम्मदस्य शिक्षासु स्थापितः, यः एकेः ईश्वरस्य (अल्लाह) विश्वासं, कुरआनस्य पालनं च प्रतिपादयति।

भारते उत्पन्नेषु धर्मेषु, मतपन्थेषु च, ईश्वरस्य अवधारणा विविधा अस्ति। सेमेटिक् धर्मेषु केवलं एकेश्वरः एव मान्यते। भारतीयमतपन्थेषु कर्मकाण्डस्य महत्वं न्यूनम्, परन्तु सेमेटिक् धर्मेषु कर्मकाण्डं प्रमुखं अस्ति। भारतीयपन्थेषु मोक्षाय विभिन्नमार्गाः दृश्यन्ते, किन्तु सेमेटिक् धर्मेषु केवलं ईश्वरकृपया मोक्षप्राप्तिः सम्भवति। भारतीयपन्थेषु सामाजिकविन्यासे विविधता दृश्यते, परं सेमेटिक् धर्मेषु समरूपविन्यासः अस्ति।

भारतदेशे विविधमतपन्थानां, धार्मिकविश्वासानां च सहअस्तित्वं दृश्यते। अत्र व्यापारिणः, यात्रिकाः, आप्रवासीजनाः, आक्रमणकारिणः अपि स्वधर्मान् अनयन्, तेषां च सामाजिकएकीकरणं दृष्टव्यं।

हिन्दुधर्मस्य सर्वधर्मेषु आतिथ्यभावं विवृण्वन् जॉन हार्डन लिखति - “यद्यपि, वर्तमानस्य हिन्दुधर्मस्य प्रमुखगुणः अस्याः अव्यवस्थितेः अपि एकस्य एतादृशस्य राष्ट्रस्य स्थापना यत्र सर्वे धर्माः समानाः सन्ति...”

विश्वे सम्भवतः केवलं भारतदेशः एव एषः देशः अस्ति यत्र धार्मिकविविधता सह धार्मिकसहिष्णुता अपि समाजेन मान्यते। भारतीयसनातनसंस्कृतौ धर्मः विशेषस्थाने स्थापितः अस्ति। भारतीयनागरिकः स्वं कस्यचित् धर्मेन सम्बन्धितं मन्यते। तस्मात् सः विश्वस्य कस्यापि कोणे गतः अपि स्वसंस्कृतिं न परित्यजति। अनेन कारणेन एषा वाणी प्रचलति यत् अद्यतनपरिस्थितिषु केवलं भारतीयसनातनसंस्कृतेः माध्यमेन एव विश्वे पुनः शान्तिस्थापनं साध्यम्।

(लेखकः, वरिष्‍ठ स्‍तम्‍भकारः वर्तते।)

---------------

हिन्दुस्थान समाचार