केजरीवालः पञ्जाबदेशे विषाक्तमद्यदुःखदघटनायाः विषये दुःखं प्रकटितवान्, अपराधिनां विरुद्धं कठोरकार्यवाही भविष्यति इति अवदत्
नई दिल्ली, 13 मई (हि.स.)। आमादमीदलस्य (आप) राष्ट्रीयसंयोजकः अरविन्दकेजरीवालः अद्य पंजाबस्य अमृतसरजनपदस्य मजीठायां विषाक्त मद्यस्य सेवनं कृत्वा अनेकेषां जनानां मृत्त्यौ शोकं व्यक्तवान्। सः अवदत् यत् पञ्जाबसर्वकारः अपराधिनां विरुद्धं कठोरकार्याणि करिष्
अरविंद केजरीवाल (फाइल फोटो)


नई दिल्ली, 13 मई (हि.स.)। आमादमीदलस्य (आप) राष्ट्रीयसंयोजकः अरविन्दकेजरीवालः अद्य पंजाबस्य अमृतसरजनपदस्य मजीठायां विषाक्त मद्यस्य सेवनं कृत्वा अनेकेषां जनानां मृत्त्यौ शोकं व्यक्तवान्। सः अवदत् यत् पञ्जाबसर्वकारः अपराधिनां विरुद्धं कठोरकार्याणि करिष्यति। केजरीवालः अस्याः घटनायाः विषये अवदत् यत् विषमद्यस्य पृष्ठतः यः कोऽपि अस्ति सः न मुक्तः भविष्यति। केजरीवालः एक्स लेखे उक्तवान् यत् मजिठायां विषाक्तमद्यस्य सेवनेन बहवः जनाः मृताः। यः कश्चित् अस्मिन् प्रवृत्तः भवति, यद्यपि ते कियत् अपि प्रभाविणः सन्ति, कियत् अपि विशालाः सन्ति। ते न मुक्ताः भविष्यन्ति। ते कठोरतमं दण्डं प्राप्नुयुः। सः अवदत् यत् ईश्वरः पीडितपरिवारेभ्यः एतां दुःखं सहितुं बलं ददातु।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA