Enter your Email Address to subscribe to our newsletters
नवदेहली, 13 मई-मासः(हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः पञ्जाबदेशस्य आदमपुरनगरस्य वायुसेनास्थानकस्य भ्रमणं कृतवान्। एतस्मिन् समये सः वीरवायुयुद्धकर्तृभिः सह मिलितवान् । शौर्यस्य, दृढनिश्चयस्य, निर्भयस्य च प्रतीकं गतानाम् एतेषां सैनिकानाम् अस्य सफलस्य कार्यस्य अभिनन्दनं कृतवान् ।
प्रधानमन्त्रिणा पूर्वोत्तरे उक्तं यत् भारतं स्वसशस्त्रसेनानां प्रति सदैव कृतज्ञः भविष्यति। सः सैनिकानां साहसस्य त्यागस्य च प्रशंसाम् अकरोत्, अस्माकं सैनिकाः प्रत्येकस्मिन् परिस्थितौ देशस्य रक्षणं कुर्वन्ति इति अवदत्। तेषां समर्पणं अद्वितीयम् अस्ति।
ज्ञातव्यं यत् सिन्दूर-अभियानस्य समये भारतीयवायुसेना पाकिस्तानस्य वायुरक्षाकवचं भग्नं कृत्वा मई-मासस्य 10 दिनाङ्के प्रातःकाले समीपस्थस्य देशस्य अनेकानि वायुसेनास्थानकानि विस्फोटितवती ।एतत् आतङ्कितः पाकिस्तानः जानुभ्यां न्यस्तः युद्धविमानानां कृते अग्रे आगन्तुम् अभवत्
हिन्दुस्थान समाचार / ANSHU GUPTA