ममतायाः चित्रे गणशक्तौ शुभेन्दोः व्यङ्ग्यम्, सीपीएम अकथयत् - एतत् विज्ञापनम् अस्ति, न तु वार्ता
कोलकाता, 13 मई-मासः (हि.स.)। विपक्षनेता शुभेन्दु-अधिकारी पुनः एकवारं सत्ताधारी तृणमूलकाङ्ग्रेसस्य सीपीएमस्य च सम्भाव्यसमीकरणानां लक्ष्यं कृतवान्। अस्मिन् समये सः सीपीएम-मुखपत्रे गणशक्ति-ग्रन्थे मुख्यमन्त्री ममता-बनर्जी-इत्यस्य चित्रं युक्तं विज्ञापने
ममतायाः चित्रे गणशक्तौ शुभेन्दोः व्यङ्ग्यम्, सीपीएम अकथयत् - एतत् विज्ञापनम् अस्ति, न तु वार्ता


कोलकाता, 13 मई-मासः (हि.स.)। विपक्षनेता शुभेन्दु-अधिकारी पुनः एकवारं सत्ताधारी तृणमूलकाङ्ग्रेसस्य सीपीएमस्य च सम्भाव्यसमीकरणानां लक्ष्यं कृतवान्। अस्मिन् समये सः सीपीएम-मुखपत्रे गणशक्ति-ग्रन्थे मुख्यमन्त्री ममता-बनर्जी-इत्यस्य चित्रं युक्तं विज्ञापने व्यङ्ग्यम् कृतवान् । सः प्रश्नम् उत्थापितवान् यत् वामपुरतः, तृणमूलः च समीपं गच्छन्ति वा?

सोमवासरे शुभेन्दु-अधिकारी गंशक्तेः प्रथमपृष्ठस्य चित्रं सामाजिकमाध्यमेषु सार्वजनिकं कृतवान्, यस्मिन् ममता बनर्जी इत्यस्याः चित्रं निजीशैक्षिकसंस्थायाः विज्ञापने मुद्रितम् आसीत्। अस्मिन् विज्ञापने ममता बनर्जी तस्याः संस्थायाः नूतनस्य चिकित्साविज्ञानस्य अनुसन्धानस्य च केन्द्रस्य उद्घाटनं करिष्यति इति उल्लेखः अस्ति । शुभेन्दुः अस्य विषये लिखितवान् यत्, पञ्चायतनिर्वाचने अस्माकं कार्यकर्तारः हताः, तथापि शिला-मुद्गर-तारकः (सीपीएम-प्रतीकम्) अधुना तृणपुष्पेण (तृणमूलस्य प्रतीकम्) मोहितः अस्ति! सः अन्यं चित्रम् अपि सार्वजनिकं कृतवान् यस्मिन् तृणमूलस्य सांसदः सौगाता रायः, सीपीएम राज्यसभासांसदः विकासरञ्जनभट्टाचार्यः च मिलित्वा देहलीगरे मणिपुरहिंसायाः विरोधं कुर्वन्तौ दृश्यन्ते।

शुभेन्दु अधिकारी इत्यस्य अस्य ट्वीट् इत्यस्य प्रतिक्रियारूपेण सीपीएम-नेता सुजनचक्रवर्ती इत्यनेन स्पष्टीकृतं यत् गणशक्ति-पत्रिकायां प्रकाशितं विज्ञापनं पूर्णतया निजीसङ्गठनस्य अस्ति, तस्य दलस्य नीतिभिः सह किमपि सम्बन्धः नास्ति इति। सः अवदत्, गणशक्तिः स्वतन्त्रा पत्रिका अस्ति, सा तृणमूलसर्वकारात् विज्ञापनं न गृह्णाति। शुभेन्दुः स्वयं मन्त्री आसीत् अपि न गृहीतवती। विज्ञापनस्य वार्तायाश्च भेदः अस्ति। अस्य विज्ञापनस्य कृते धनं दत्तम्, अतः स्थानं दत्तम्।

सुजन चक्रवर्ती इत्यनेन अग्रे उक्तं यत् अस्मात् पूर्वमपि नरेन्द्रमोदी इत्यस्य चित्रेण सह केन्द्रसर्वकारस्य विज्ञापनं गणशक्तिपत्रे प्रकाशितम् अस्ति। सः व्यङ्ग्यरूपेण अवदत्, शुभेन्दु अधिकारी सम्भवतः विज्ञापनस्य वार्तायाश्च भेदं न अवगच्छति। यदि विज्ञापनं सामाजिकमान्यतानां विरुद्धं न भवति तर्हि वयं तस्य प्रकाशने भेदभावं न कुर्मः। सः अपि अवदत् यत् यदि राज्यसर्वकारस्य कोऽपि विज्ञापनः आगतः अस्ति तथा च तस्मिन् मुख्यमन्त्रिणः चित्रं भवति चेदपि विज्ञापनसम्बद्धनियमानुसारं भवति इति कारणतः तत् प्रकाशितं भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA