गुरुवायुरप्पनमन्दिरस्य ३६ तमे वार्षिकमहोत्सवे मुख्यमन्त्री तथा दिल्लीभाजपा अध्यक्षः भागं गृहीतवान्
नवदेहली, 13 मईमासः (हि.स.)। देहल्याः मुख्यमन्त्री रेखागुप्ता, दिल्लीभाजपाध्यक्षः वीरेन्द्रसचदेवः सोमवासरे उत्तरगुरुवायुरप्पनमन्दिरस्य ३६ तमे वार्षिकमहोत्सवे भागं गृहीतवन्तौ। मयूरविहारे स्थिते अस्मिन् मन्दिरे तौ द्वौ अपि प्रार्थनां कृतवन्तौ । अस्मिन्
गुरुवायूरप्पन मंदिर के 36वें वार्षिक उत्सव में शामिल होती मुख्यमंत्री रेखा गुप्ता और दिल्ली भाजपा अध्यक्ष वीरेंद्र सचदेवा


नवदेहली, 13 मईमासः (हि.स.)। देहल्याः मुख्यमन्त्री रेखागुप्ता, दिल्लीभाजपाध्यक्षः वीरेन्द्रसचदेवः सोमवासरे उत्तरगुरुवायुरप्पनमन्दिरस्य ३६ तमे वार्षिकमहोत्सवे भागं गृहीतवन्तौ। मयूरविहारे स्थिते अस्मिन् मन्दिरे तौ द्वौ अपि प्रार्थनां कृतवन्तौ ।

अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् एतत् भव्यं सांस्कृतिकं आध्यात्मिकं च आयोजनं मनः प्रसन्नं भावुकं च कृतवान्। एतत् आयोजनं भारतीयसंस्कृतेः, धार्मिकास्थायाः, परम्परायाः च समृद्धेः सुन्दरं प्रतीकम् आसीत् । भक्ति-कला-संस्कृतेः एतादृशः अद्वितीयः संगमः उत्सवे दृष्टः, येन उपस्थितानां सर्वेषां जनानां हृदयं स्पृष्टम् । दिल्लीभाजपा अध्यक्षः वीरेन्द्रसचदेवः अवदत् यत् अस्मिन् भव्ये सांस्कृतिके आध्यात्मिके च आयोजने सनातनपरम्परायाः, भक्तिस्य च गौरवस्य प्रत्यक्षतया अनुभवः अभवत्। अयं उत्सव-कार्यक्रमः भारतीयसंस्कृतेः सजीवतायाः, विविधतायाः, रागस्य, सृजनशीलतायाः च अद्वितीयः संगमः आसीत् ।

सः अवदत् यत् मुख्यमन्त्री सह प्रार्थनां कृत्वा सः विकसितस्य दिल्लीयाः कामनाम् अकरोत्। दिल्ली-नगरस्य भाजपा-सर्वकारः द्रुतगत्या विकासम् आनयति, शीघ्रमेव परिवर्तनं भवन्तः पश्यन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani