शाक-फलानां कृषिः तदीय प्रसंस्करणेन कृषकान् हर्षान्वितान् करिष्यति योगी सर्वकारः
-फलानां, शाकानां च कृषये बाराबंक्यां उद्घटिष्यते इंडो डच सेंटर फॉर एक्सीलेंस। लखनऊ, 13 मईमासः (हि.स.)।योगीसरकाराया: शाकवाटिकाच कृषे, तासां च संसाधनाय निर्यातनाय च विशेषेण बलम् । योगीसर्वकारः शाकवाटिकायाः कृषे, तयोः संसाधनाय च निर्याताय च विशेषं बलं
योगी आदित्यनाथ


-फलानां, शाकानां च कृषये बाराबंक्यां उद्घटिष्यते इंडो डच सेंटर फॉर एक्सीलेंस।

लखनऊ, 13 मईमासः (हि.स.)।योगीसरकाराया: शाकवाटिकाच कृषे, तासां च संसाधनाय निर्यातनाय च विशेषेण बलम् । योगीसर्वकारः शाकवाटिकायाः कृषे, तयोः संसाधनाय च निर्याताय च विशेषं बलं दत्तवती अस्ति। एतस्मिन्नेव निमित्ते सरकारा बहूनि योजनानि अपि संचालयति। बाराबंकी जनपदस्य त्रिवेदीगञ्जे सप्तहेक्टेयरपर्यन्ते भूमौ पुष्पशाकादीनां कृष्यर्थं इण्डो-डच् उत्कृष्टता केन्द्रम् स्थाप्यते। अस्य निमित्ते नीदरलैण्डदेशीयविशेषज्ञैः सह सम्पन्नायां बैठक्यां उभयपक्षयोः मध्ये सहमति: जाता। अस्मिन्नेव केन्द्रे अनुसंधानकार्यम् अपि भविष्यति प्रशिक्षणं च दीयते।

सरकारायाः मतं यत् यदि स्थानीये स्थरे एव फलशाकानां संसाधनयन्त्राणि स्थाप्येरन् तर्हि नर्सरी, रोपणम्, पक्वफलशाकानां तुड़नम्, ग्रेडिंग्, पैकिंग्, लोडिंग्, अनलोडिंग्, विपणनं च इत्येषां सर्वेषां कार्येषु कोटिगुणितं रोजगारस्य सृजनं शक्यते। कृषकाः फलशाकायाः कृषिं कुर्वन्तः उत्पादकता गुणवत्ता च संवर्धयित्वा स्थानीयं विपणिं प्रति वा निर्यातं वर्धयित्वा उत्तमान् मूल्यां लभेत इत्येषः सरकारायाः प्रयासः अस्ति। एतत्सिद्ध्यर्थं संसाधनकार्ये विशेषं ध्यानं दीयते।

सरकारायाः लक्ष्यं यत् प्रतिप्रान्ते लघ्वात्मके महती वा एकसहस्रं संसाधनयन्त्राणि स्थापयितव्यानि। प्रधानमन्त्री खाद्य उन्नयन योजना अन्तर्गतं यः कश्चन लाभार्थी यन्त्रं स्थापयति, तस्मै ३० लक्षरूप्यकपर्यन्तं ऋणं ३५% अनुदानसहितं प्रदीयते। अद्यापि सप्तदशसहस्रपर्यन्तं यन्त्राणि स्थापितानि सन्ति। यदि यन्त्रं कस्याः महिलायाः स्वामित्वे अस्ति सा च सौरउद्भवशक्तियन्त्रं स्थापयितुम् इच्छति चेत् तस्मै यन्त्रे ९०% पर्यन्तं अनुदानं दीयते।

निर्यातस्य संवर्धनाय प्रयासाः‌ योगी सर्वकारः फलं शाकं च विदेशेषु प्रेषयितुं आवश्यकाणि आधारभूतसुविधान्यपि विकासयति। यूरोपदेशः, अमेरिकादेशः च अस्याः लक्ष्यमण्डले सन्ति। एषु देशेषु खाद्यपदार्थानां निर्याते अतीव कठिनाः मानदण्डाः सन्ति। अत एव सरकार एशियायाः अतीव बृहत्स्थले यः जेवरनामकः अन्तर्राष्ट्रीयविमानस्थलः अस्ति, तस्य समीपे निर्यातकेंद्रम् आरभ्यते। एवं च लखनऊ नगरे नादरगञ्ज औद्योगिकप्रदेशे गामा रेडियेशन प्लान्ट् अपि निर्मितम् अस्ति। अस्मात् यन्त्रात् प्रशोधितेषु फलशाकेभ्यः कोऽपि संक्रमणं न भविष्यति, दीर्घकालं यावत् ते संरक्षितुं शक्यन्ते।

माग्नुसारं निर्यातस्य अपि वर्धनम्। राज्यसरकारस्य प्रवक्त्राः सूचयन्ति यत् कृषि-खाद्यपदार्थानां स्थानीयं मांग् वर्धमाना अस्ति, तेन सह निर्यातः अपि वर्धते स्म। शिक्षायाः प्रसारः, आर्थिकस्थितेः उन्नतिः, आरोग्यनिमित्तं जनचेतना च एतेषां कारणानां प्रभावेण एषा मांग् निरन्तरं वर्धते। मांग् वर्धते चेत् उत्पादनं अपि वर्धते। विशेषतया सिञ्चनभूमेः विस्तारः, नलकूपेभ्यः निःशुल्कवद्युत्सेवाः, केन्द्रेभ्यः प्रदत्ताः अल्पमूल्ये उन्नतप्रजायुक्ताः स्वास्थ्यवनस्पतयः इत्यादीनि कारणानि सन्ति।सारांशतः योगी सर्वकारः कृषि-क्षेत्रे विशेषं बलं दत्तवती अस्ति, यत् न केवलं कृषकाणां आयवृद्धये कार्यं करोति, अपि तु राज्यस्य समग्रं आर्थिकविकासं च संवर्धयति।

हिन्दुस्थान समाचार