आयुर्वेद विश्वविद्यालये सीसीबीपी इत्यस्य शुभारम्भः
जोधपुरम्, 15 मईमासः (हि.स.)। डॉ. सर्वेपल्लीराधाकृष्णनराजस्थान- आयुर्वेदविश्वविद्यालयस्य मानवसंसाधनविकासकेन्द्रेन (सीएचआरडी) गुरुवासरे विश्वविद्यालयपरिसरस्य निरन्तरक्षमतानिर्माणकार्यक्रमस्य शुभारम्भः कृतः। अयं कार्यक्रमः 14 जूनपर्यन्तं चलिष्यति । विश्
jodhpur


जोधपुरम्, 15 मईमासः (हि.स.)। डॉ. सर्वेपल्लीराधाकृष्णनराजस्थान- आयुर्वेदविश्वविद्यालयस्य मानवसंसाधनविकासकेन्द्रेन (सीएचआरडी) गुरुवासरे विश्वविद्यालयपरिसरस्य निरन्तरक्षमतानिर्माणकार्यक्रमस्य शुभारम्भः कृतः। अयं कार्यक्रमः 14 जूनपर्यन्तं चलिष्यति । विश्वविद्यालयस्य कुलपतिः प्राध्यापकः (वैद्यः) प्रदीपकुमारप्रजापतिः उपस्थितौ अस्य महत्त्वपूर्णस्य आयोजनस्य उद्घाटनं कृतम्।

उद्घाटनसत्रे प्राध्यापक श्री कृष्ण शर्मा खण्डल जी मुख्य वक्ता रूपेण भागं गृहीतवान्। सः स्वास्थ्यसेवायां चिकित्सायां च नूतनानाम् आव्हानानां सम्मुखीं कर्तुं कथं सज्जः भवेत् इति गहनं व्याख्यानं प्रस्तुतवान्। तेन सह सः अपराह्णसत्रे आयुर्वेदस्य वर्तमानसीमातः परं सम्भावनाविषये अपि स्वविचारं परामर्शं कृतवान् । कार्यक्रमस्य अपराह्ण सत्रे प्राध्यापकः कमलेश शर्मा श्वः, ह्यः, श्वः विषय पर प्रेरणादायक व्याख्यान प्रस्तुत किया! कुलपतिः प्राध्यापकवैद्यप्रदीपकुमारप्रजापतिः स्वसम्बोधने कार्यक्रमस्य प्रासंगिकतां प्रकाशयन् अवदत् यत् विश्वविद्यालयस्य सर्वेषां संकायसदस्यानां स्नातकोत्तरछात्राणां च बौद्धिकशैक्षणिकविकासाय अयं प्रशिक्षणकार्यक्रमः अत्यन्तं आवश्यकः उपक्रमः अस्ति। सः सर्वान् अस्मिन् एकमासदीर्घप्रशिक्षणकार्यक्रमे सक्रियरूपेण भागं ग्रहीतुं प्रेरितवान् । अस्मिन् अवसरे अन्तर्राष्ट्रीययोगदिवसस्य अवसरे पर्दाउत्थापनकार्यक्रमः विश्वविद्यालयस्य वृत्तपत्रं च प्रकाशितम्। प्रोफेसर कमलेश शर्मा इत्यनेन पर्दा उत्थापनकार्यक्रमस्य विस्तृतरूपरेखा प्रस्तुता। विश्वविद्यालयस्य सर्वेषां संकायसदस्यानां स्नातकोत्तरछात्राणां च कृते एषः कार्यक्रमः अनिवार्यः अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani