मुख्यमंत्रिणः सहायतासंख्यया वादकर्तृभ्यो लब्धं समाधानम्
देहरादूनम्, 21 मईमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी बुधवासरे प्रातःकाले सम्पन्नायां समीक्षायां सीएम हेल्पलाइन १९०५ अन्तर्गतं पञ्जीकृतानां त्रयाणां प्रमुखशिकायतकर्तॄणां सह पुनः संवादं कृतवान्। अस्य उद्देश्यः आसीत् यत् जनसमस्यासु अधिकारिणां संवेदन
मुख्यमंत्री पुष्कर सिंह धामी


देहरादूनम्, 21 मईमासः (हि.स.)।मुख्यमंत्री पुष्करसिंहधामी बुधवासरे प्रातःकाले सम्पन्नायां समीक्षायां सीएम हेल्पलाइन १९०५ अन्तर्गतं पञ्जीकृतानां त्रयाणां प्रमुखशिकायतकर्तॄणां सह पुनः संवादं कृतवान्। अस्य उद्देश्यः आसीत् यत् जनसमस्यासु अधिकारिणां संवेदनशीलता उत्तरदायित्वं च कथं विद्यते इति ज्ञायते।

मुख्यमन्त्रिणा स्पष्टं कथितं यत् प्रत्येका शिकायत एका व्यक्तेः आशा दुःखस्य च अभिव्यक्तिः अस्ति, तस्याः समाधानं सरकारस्य प्राथमिकता भवति। तेन उक्तं यत् शिकायताः केवलं सांख्यिकदृष्ट्या न पश्यन्तु, अपि तु जनमानसस्य अपेक्षारूपेण पश्यन्तु।

लक्ष्मीदेव्याः (उत्तरकाशी) शिकायत शिक्षाविभागेन सम्बद्धा आसीत्, या पारिवारिकपेंशनस्य नामनिर्देशनं प्रति आसीत्। मुख्यमन्त्रिणः पहलया तस्या पेंशनसमस्या समाधानं प्राप्तम्। लक्ष्मीदेव्याः तेन कृते कृतज्ञतां व्यक्तवती।

जगदम्बाप्रसादनौटियालस्य (रुद्रप्रयाग) शिकायत चिकित्साबिलसम्बन्धिनी आसीत्। तेन बकायबिलप्राप्तौ क्लेशं अनुभूतम्। मुख्यमन्त्रिणः समीक्षणं निर्देशं च पश्चात् तस्य चिकित्साबिलस्य स्वीकृति जाता, येन सः सन्तुष्टः अभवत्।

बहादुरसिंहबिष्टः (नैनीताल) इति बागवानीविभागात् सेवानिवृत्तः, तस्मै जीपीएफ राशेः प्राप्तिः न सञ्जाता। सीएम हेल्पलाइन इत्यत्र वादद्वारा मुख्यमन्त्रिणा स्वतः तस्य विषयस्य पर्यवेक्षणं कृतम्। अधुना तस्य जीपीएफ राशेः भुगतानं सुनिश्चितम्।

मुख्यमन्त्रिणा अधिकारिणः सम्यक् निर्दिष्टाः यत् जनशिकायताः केवलं संख्यायाम् न गणयन्तु, किन्तु ताः व्यक्तिगतदुःखरूपेण गृहीन्तु। तेन उक्तं यत् वादानां समयबद्धं निस्तारणमेव जनविश्वासस्य मूलं भवति। तस्य एषा कार्यशैली परिपक्वः, संवेदनशीलः, उत्तरदायी च प्रशासकः इत्यस्य प्रतिरूपं प्रस्तौति।

------

हिन्दुस्थान समाचार