तिरंगा शौर्य सम्मान यात्रायां दृष्टः देश भक्तेः उत्साहः
गोपेश्वरम्, 21 मईमासः (हि.स.)।चमोली-जनदस्य पोखरिक्षेत्रे बुधवासरे भारतीयजनता-पक्षस्य प्रदेशाध्यक्षः राज्यसभाया सांसदश्च महेन्द्रभट्टेन नेतृत्वे ‘विनायकधार’-प्रदेशात् ‘गोल-बाजार’पर्यन्तं तिरङ्ग-शौर्य-सम्मान-रैली समारब्धा। ऑपरेशन-सिन्दूर तथा सीमायाः र
पोखरी में तिरंगा शौर्य सम्मान यात्रा निकलते हुए।


गोपेश्वरम्, 21 मईमासः (हि.स.)।चमोली-जनदस्य पोखरिक्षेत्रे बुधवासरे भारतीयजनता-पक्षस्य प्रदेशाध्यक्षः राज्यसभाया सांसदश्च महेन्द्रभट्टेन नेतृत्वे ‘विनायकधार’-प्रदेशात् ‘गोल-बाजार’पर्यन्तं तिरङ्ग-शौर्य-सम्मान-रैली समारब्धा।

ऑपरेशन-सिन्दूर तथा सीमायाः रक्षणे सेनायाः पराक्रमस्य सम्मानार्थं आयोजिता अस्या तिरङ्ग-शौर्य-सम्मान-यात्रायाः अन्तर्गतं पूर्वसैनिकाः, विद्यालयीन-छात्राः, युवा वर्गः, महिलाः, सामाजिक-संस्थायश्च उत्साहपूर्वकं सहभागं कृतवन्तः।

सर्वे सामाजिक-संस्थायः स्वहस्ते तिरङ्गं गृहीत्वा “भारत-माताकी जय” इत्यादीनां घोषवाक्यानि उच्चैःस्वरेण घोषयन्तः रैलीं शोभयामासुः।

राज्यसभा-सांसदेन महेन्द्रभट्टेन प्रधानमन्त्रिणं नरेन्द्रमोदिनं भारतीयसेनां च प्रति जनतायाः आभारः प्रकटितः। सः उक्तवान् यत् एषा यात्रा एकस्य ऐक्यस्य संदेशरूपेण दृश्यते।

सेनया ‘ऑपरेशन-सिन्दूर’द्वारा पाकिस्तानं कठिनरूपेण प्रत्युत्तरं दत्तम्। अद्य भारतस्य प्रत्येकः नागरिकः तिरङ्गं गृहीत्वा निर्गच्छति, यत् सेनायाः मनोबलं वर्धयितुं।

प्रधानमन्त्रिणः नेतृत्वे देशः सर्वेषां आतङ्कवादीनां आह्वानानां प्रतिकारं कर्तुं पूर्णतया समर्थः। भारतीयसैनिकैः पाकिस्तानं उचितं प्रत्युत्तरं दत्तम्।

अस्मिन् अवसरे भाजपा-जिलाध्यक्षः गजपाल-बरत्वालः, मयङ्कः पन्तः, व्यापरसङ्घस्य अध्यक्षः बीरेन्द्रः राणा, पूर्वसैनिकः लक्ष्मणः खत्रिः, बीरेन्द्रपालभण्डारी, ललितः मिश्रः, सन्तोषचौधरी इत्यादयः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार