Enter your Email Address to subscribe to our newsletters
गोरखपुरम्, २२ मई (हि.स.)।
पीपीगञ्ज-क्षेत्रे स्थितग्राम-नयनसरस्य पूर्वप्रधानः नागेन्द्रचौधरी दीर्घकालिकरोगेण पीडितः सन् निधनं प्राप्तवान्। तेन तस्य गृहे आर्थिकस्थितिः अत्यन्तं दुरवस्थां प्राप्तवती। यदा एषः विषयः मुख्यमन्त्रिणः योगी आदित्यनाथस्य संज्ञानं प्राप्तवान्, तदा सः आत्मीयतापूर्णं दृष्टिं प्रदर्श्य परिवाराय पर्याप्तं आर्थिकसंबलम् अदात्। मुख्यमन्त्रिणः कृपायाः लाभं प्राप्य पूर्वप्रधानस्य परिजनाः कृतज्ञतां प्रकटयन्तः एवं वदन् – “महाराज-जीनः साहाय्येन अस्माकं जीवनं पुनः समाहितम्, अन्यथा वयं खण्डशः पतिताः अभविष्याम।”
नागेन्द्रचौधरी नयनसरग्रामस्य पूर्वप्रधानः आसीत्। तस्य स्वास्थ्यं बहु दिनानि यावत् दूषितं जातम्। गतं ८ मई दिनाङ्के तस्य निधनं जातम्। पूर्वप्रधानस्य गृहे आर्थिकस्थितिः अत्यन्तं क्लेशदायिनी जाता। एषा सूचना यदा मुख्यमन्त्रिणं योगी आदित्यनाथं प्राप्ता, तदा सः स्वर्गीय-नागेन्द्रचौधरीस्य परिजनान् प्रति मुख्यमंत्री-राहत-कोषात् पञ्चलक्ष-रूप्यकाणां आर्थिकसहाय्यं स्वीकृतवान्। मुख्यमन्त्रिणः निर्देशानुसारं गुरुवासरे जनपद-प्रशासनस्य एकं दलं स्वर्गीय-नागेन्द्रचौधरीस्य नयनसरग्रामस्थितं निवासं प्रति आगच्छत्। ते च तस्य पत्नीं प्रति पञ्चलक्ष-रूप्यकाणां आर्थिकसहाय्यस्य चेक् प्रदत्तवन्तः।
---------------
हिन्दुस्थान समाचार