Enter your Email Address to subscribe to our newsletters
- जल निगमः (ग्रामीणः) पेयजलनियंत्रणकक्षं किया स्थापितवान्।
मीरजापुरम्, 23 मईमासः (हि.स.)।जलसमस्या समाधानं—केवलं एका दूरवाणिसंवादेन!
परिवादः परामर्शो वा — अधुनैव कर्तव्यम् सम्पर्कः प्रत्यक्षं उत्तरदायी अधिकृतस्य सह।
ये ग्रामेषु महिलाः अद्यापि बहूकिलोमीटरपर्यन्तं जलार्थं गच्छन्ति, तत्र यदि गृहे एव नलतः जलप्राप्तिः स्यात्, तर्हि स एव खलु वास्तविकः विकासः।
...अतः अगलेक्षणे यदि जलसमस्या जायते, तर्हि चिन्ता न कुर्वीत, केवलं दूरवाणीं गृह्णीयात्।
नियन्त्रणकक्षस्य संख्या—९४७३९४१९१२
इदानीं बून्दबून्दजलार्थं भ्रमणं न आवश्यकम्।
जलनिगमेन (ग्रामीण) ग्रामीणप्रदेशानां नागरिकाणां पेयजलसम्बद्धानां समस्यानां शीघ्रसमाधानाय विशेषः नियन्त्रणकक्षः स्थापितः।
अपरजिलाधिकारी नमामिगङ्गे देवेन्द्रप्रतापसिंह महोदयेन उक्तं यत् जनसामान्यस्य सुविधायै, समयोचितस्य समस्यासमाधानाय च अयं नियन्त्रणकक्षः आरब्धः, यः अधिशासी अभियन्ता, जलनिगम (ग्रामीण), बथुआ गांधी घाट, नकहरा मार्गे स्थिते कार्यालये सञ्चालितः अस्ति।
ते अवदन् यत् यदि भवतः ग्रामे अथवा क्षेत्रे नलतः जलं न आगच्छति, सप्लाय् व्यवधानयुक्तः, पाईप्-रेखा भग्ना वा, अथवा अन्याः काःचन पेयजलसम्बद्धाः समस्याः सन्ति, तर्हि केवलं ९४७३९४१९१२ इत्यस्मिन् नियन्त्रणकक्षे सम्पर्कं कुर्वन्तु।
भवन्तः सुझावान् अपि दातुं शक्नुवन्ति येन तन्त्रं सम्यक् वर्धयेत्।
किमर्थमयं नियन्त्रणकक्षः विशेषः?
ग्राम्यप्रदेशस्य प्राथमिकसमस्यासु जलम् अत्यन्तं महत्त्वपूर्णं विषयः।
ग्रीष्मकाले त्वरितसमाधानं आवश्यकम्।
ग्रामवासिनः न अधिकृतकार्यालयं प्रति बारं बारं गत्वा क्लेशं यास्यन्ति।प्रत्यक्षसूचना, प्रत्यक्षकार्यान्वयनम् — एषा अ
स्य व्यवस्थायाः मूलभावना।
हिन्दुस्थान समाचार