उत्तरप्रदेशस्य प्रत्येकस्मिन् विधानसभाक्षेत्रे लघु-क्रीडाङ्गणं, प्रत्येकस्मिन् विभागे च क्रीडा-महाविद्यालयस्य निर्माणं करणीयम् : मुख्यमन्त्रीयोगी
लखनऊनगरम्, 23 मईमासः (हि. स.)। मुख्यमन्त्री योगी आदित्यनाथः राज्यस्य प्रत्येकस्मिन् विधानसभाक्षेत्रे लघुक्रीडाङ्गणं, संभागीयस्तरस्य च क्रीडामहाविद्यालयस्य निर्माणं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे रात्रौ क्रीडा, युवा क
बैठक करते मुख्यमंत्री


लखनऊनगरम्, 23 मईमासः (हि. स.)। मुख्यमन्त्री योगी आदित्यनाथः राज्यस्य प्रत्येकस्मिन् विधानसभाक्षेत्रे लघुक्रीडाङ्गणं, संभागीयस्तरस्य च क्रीडामहाविद्यालयस्य निर्माणं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे रात्रौ क्रीडा, युवा कल्याण तथा प्रान्तीय रक्षकबलविभागस्य समीक्षासभायाम् उक्तवान् यत् क्रीडासम्बद्धानि निर्माणकार्यं गुणवत्तापूर्णतया समये एव सम्पन्नं कर्तव्यम्। एतानि कार्याणि समये समये मन्त्रिभ्यः अधिकारिभ्यः यावत् भिन्नस्तरयोः समीक्षा करणीयम् येन सर्वाणि विकासकार्यं समये सम्पन्नं कर्तुं शक्यते।

मुख्यमन्त्री योगी सभायाम् उक्तवान् यत् राज्यस्य प्रत्येकस्मिन् विभागे क्रीडामहाविद्यालयस्य स्थापना करणीयम्। एतानि क्रीडामहाविद्यालयानि उत्कृष्टताकेन्द्रस्य आधारेण विकसितव्यानि। अपि च, तेषां क्रीडाविश्वविद्यालयेन सह सम्बद्धता भवितुमर्हति येन क्रीडकाः अत्र अन्तर्राष्ट्रीयसुविधाः प्राप्तुं शक्नुवन्ति। मुख्यमन्त्री उक्तवान् यत् पीआरडी जवानानाम्, मंगलदलानां च आपदाप्रबन्धनस्य प्रशिक्षणं दातव्यम्। एतेन सह पीआरडी जवानाः यातायातनियमानां प्रशिक्षणं दत्त्वा यातायातनियन्त्रणे तेषां सहकार्यं ग्रहीतव्यम्।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् सम्पूर्णे राज्ये क्रीडामूलसंरचना तीव्रगत्या विकसिता अस्ति। अस्य अन्तर्गतं क्रीडाविभागेन राज्ये क्रीडाविश्वविद्यालयः, क्रीडामहाविद्यालयः, क्रीडाङ्गणः च निर्मिताः सन्ति । तेषां गुणवत्तायां ध्यानं भवेत्। समये समये निरीक्षणं करणीयम् येन सर्वाणि निर्माणकार्याणि समये एव सम्पन्नं भवति। मुख्यमन्त्री योगी इत्यनेन निर्देशः दत्तः यत् एतासां निर्माणकार्याणां समीक्षा मन्त्रिस्तरस्य प्रतिमासं, प्रधानसचिवस्तरस्य प्रत्येकं १५ दिवसेषु, साप्ताहिकस्तरस्य च उच्चाधिकारिभिः करणीयम् येन सर्वाणि निर्माणकार्यं समये एव सम्पन्नं कर्तुं शक्यते। सः अवदत् यत् कार्यान्वयनसंस्थायाः उत्तरदायित्वं निर्धारितं भवेत्। राज्यस्य प्रत्येकस्मिन् विभागे क्रीडामहाविद्यालयस्थापनस्य प्रक्रिया त्वरिता भवेत्। अस्मिन् विषये अधिकारिणः अवदन् यत् सम्प्रति क्रीडामहाविद्यालयाः त्रयः विभागाः प्रचलन्ति, यदा तु त्रयः विभागाः युद्धपदे निर्माणकार्यं प्रचलति। शेषेषु १२ विभागेषु क्रीडामहाविद्यालयस्थापनस्य प्रक्रियां शीघ्रं कर्तुं मुख्यमन्त्री अधिकारिभ्यः अपि निर्देशं दत्तवान्।

मुख्यमन्त्री योगी उक्तवान् यत् क्रीडकानां चयनप्रक्रिया पूर्णतया पारदर्शिता भवेत् येन राज्ये उत्तमाः नवीनाः क्रीडकाः सज्जाः भवितुम् अर्हन्ति। क्रीडायाः विकासाय राष्ट्रिय-अन्तर्राष्ट्रीय-मानकेषु विशेषं ध्यानं दातव्यम् । सः अवदत् यत् ग्रामपञ्चायते, विकासखण्डे

, जनपदे, संभागीये तथा राज्यस्तरे क्रीडाप्रतियोगितानां आयोजनं करणीयम् येन गुप्तक्रीडाप्रतिभानां परीक्षणं कृत्वा राष्ट्रिय-अन्तर्राष्ट्रीय-क्रीडाणां कृते सज्जीकरणं कर्तुं शक्यते। मुख्यमन्त्री प्रत्येकस्मिन् जनपदे प्रत्येकम् आयुवर्गस्य कृते क्रीडाप्रतियोगितानां आयोजनं कर्तुं आग्रहं कृतवान्। तत्सङ्गमे लखनऊ-नगरस्य गुरुगोविन्दसिंह-क्रीडा-महाविद्यालये निर्मिते क्रीडा-चोट-प्रबन्धन-केन्द्रे एसजीपीजीआई अथवा केजीएमयू-संस्थायाः सहकार्यं ग्रहीतव्यम् । एतदतिरिक्तं क्रीडाविभागे विविधानि रिक्तपदानां कृते यथाशीघ्रं नियुक्तिः प्रक्रिया आरभ्यत इति।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् पीआरडी स्वयंसेवकान् मंगलदलस्य सदस्यान् च आपदा प्रबन्धन प्रशिक्षणं दत्त्वा आपदामित्रस्य उत्तरदायित्वं दातव्यम्। एतेन सह पीआरडी जवानानाम् यातायातप्रबन्धनस्य प्रशिक्षणं दातव्यम्। यातायातनियन्त्रणे तेषां साहाय्यं ग्रहीतव्यम्। मुख्यमन्त्री उक्तवान् यत् मंगलदलाय वितरितानां क्रीडासामग्रीणां निरीक्षणं करणीयम्। एतदतिरिक्तं मङ्गलदलस्य सांसदविधायकक्रीडाप्रतियोगितायाः सङ्गतिः अपि भवेत् । युवकल्याणं तथा प्रान्तीयरक्षकबलविभागेन सम्बन्धित जायमानानि सर्वाणि कार्याणि समयेन सम्पन्नाः भवेयुः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA