Enter your Email Address to subscribe to our newsletters
हरदोई, 24 मईमासः (हि.स.)।पुण्यश्लोकस्य लोकमाता अहल्याबाई होल्करस्य त्रिशताब्दी-स्मृत्यभियानम् इत्यस्य कार्यक्रमस्य अंतर्गतं भारतीयजनतापक्षस्य जिलाकार्यालये अहल्याबायाः जीवनमाधारितं भव्यं प्रदर्शनीकार्यक्रमस्समारब्धः।अस्य प्रदर्शनीस्य उद्घाटनं आबकारीमन्त्री श्रीमान् नितिन अग्रवालेन कृतम्। ते उक्तवन्तः यत् अहल्याबाई होल्करेण समाजे व्याप्तानां दुष्प्रवृत्तीनां समापनाय कर्म कृतम् तथा स्त्रीसशक्तिकरणाय निर्णायकानि निर्णयानि अपि स्वीकृतानि, यानि अद्यतनकाले अपि अस्माकं प्रेरणास्रोतः भवन्ति।ते उक्तवन्तः यत् अहल्याबाई होल्कर न केवलं कुशला शासनकर्त्री आसीत्, अपि तु कुशला योध्री च। सा जनतां भगवतः रूपेण दृष्ट्वा सेवां कृतवती, गृहस्थजीवनं अपि उत्तमरीत्या संचालनं कृतवती। अस्याः कर्मभिः प्रेरिताः वयं अपि तादृशं कार्यं कर्तव्यमिति।ते अपि उक्तवन्तः—अहल्याबायाः योगदानं बद्रीनाथ, केदारनाथ, काशीविश्वनाथ इत्यादीनां पवित्रस्थलानां पुनर्निर्माणे तथा मन्दिरनिर्माणे अतीव महत्त्वपूर्णम् आसीत्। अस्मिन् सन्दर्भे भारतीयजनतापक्षः तस्याः त्रिशततमं जन्मदिवसं राष्ट्रे सर्वत्र जनसहयोगेन विविधैः कार्यक्रमैः समायोजयति, तस्याः कार्याणि जनजनस्य समीपं नयति च।जिलाध्यक्षः अजीतसिंहबब्बन इत्यनेन उक्तम्—“जगति काचित् तादृशी दिव्यविभूतिः अपि जाता या यद्यपि अवताररूपेण न अभवत्, तथापि तस्याः व्यक्तित्वं कृतित्वं च अवतारशक्तेः समतुल्यम्। इन्दौरस्य महारानी देवी अहल्याबायाः व्यक्तित्वं तादृशमेव आसीत्। ‘देवी’ इति नाम न केवलं कस्यचित् दरबारीकविना प्रदत्तम्, अपि तु सामान्यजनैः श्रद्धापूर्वकं गृहीतम्।ते उक्तवन्तः—“तस्याः साद्गुण्यमयः जीवनशैली, धर्मे संस्कृति च राष्ट्रे च समर्पितजीवनं, तया कृताः लोकहिताय योजनाः, विशेषतः कृषकानां स्त्रीणां च हिताय स्वीकृतानां निर्णयानां कारणात् तस्या व्यक्तित्वं सर्वभारतीयशासकानाम् अपि ध्यानाकर्षणं कृतवती। एषा एव तस्या विशेषता यया कारणेन त्रिशतवर्षेभ्यः अधिके काले गतवति अपि सा सामान्यजनानां मध्ये श्रद्धायाः सम्मानस्य च केन्द्ररूपेण वर्तते।एतस्मिन् कार्यक्रमे संयोजकः आसीत्—जिलामहामन्त्री श्री सत्येन्द्रकुमारसिंहः राजपूतः, सहसंयोजकः—आईटीविभागस्य सौरभसिंहगौरः च।प्रदर्शनीमध्ये प्रमुखरूपेण उपस्थिताः—पूर्वजिलाध्यक्षः श्रीकृष्णशास्त्री, जिलामहामन्त्री ओमवर्मा, जिलाउपाध्यक्षः प्रीतेशदिक्षितः, संजयसिंहः, जिलामन्त्री अविनाशपाण्डेयः, नीतूचन्द्रा, अजयशुक्लः, जिलामीडियाप्रभारी गाङ्गेशपाठकः, प्रचारमन्त्री सन्दीपअवस्थी, कार्यालयमन्त्री अतुलसिंहः, सहमीडियाप्रभारी परेशगुप्तः, प्रवक्तृसंयोजकः प्रद्युम्नमिश्रः, सुभाषपाण्डेयः, ब्लॉकप्रमुखः पन्ने, मुकुलसिंहः, आदर्शदीपकमिश्रः, कपिलगुप्तः, सुहाना शरणजीत कौर, बॉबीगुप्तः, आशुतोषआजादः, विश्वदीपकदिक्षितः च इत्यादयः।
हिन्दुस्थान समाचार