Enter your Email Address to subscribe to our newsletters
वरिष्ठ पत्रकारस्य राजेन्द्र प्रसाद पाण्डेयस्य 11तमायां पुण्यतिथौ संजातं संगोष्ठ्याः आयोजनम्। अयोध्या, 24 मईमासः (हि.स.)।वरिष्ठपत्रकारराजेन्द्रप्रसादपाण्डेयमहाभागस्य एकादशं पुण्यस्मरणम् – “वर्तमानपरिस्थितौ सामाजिकमाध्यमानां भूमिका” विषयकं संगोष्ठीकार्यक्रमः
(संस्कृतभाषया)
प्रेसक्लब्-संस्थायाम् वरिष्ठपत्रकारराजेन्द्रप्रसादपाण्डेयमहाभागस्य एकादश्या: पुण्यतिथेः अवसरस्य निमित्तं “वर्तमानपरिस्थितौ सामाजिकमाध्यमानां भूमिका” इति विषये संगोष्ठी आयोजिता आसीत्। अस्याः संगोष्ठ्याः मुख्यअतिथिः आसीत् विधानपरिषद्सदस्यः (एम्.एल्.सी.) विजयबहादुरपाठकः। अध्यक्षता च पूर्वसांसदः लल्लूसिंहः कृतवान्।
संगोष्ठ्याः प्रमुखवक्ता द्वौ वरिष्ठपत्रकारौ शीतलपी.सिंहः च राजीवओझा च आस्ताम्। कार्यक्रमे सर्वे अतिथयः राजेन्द्रप्रसादपाण्डेयस्य छायाचित्रे पुष्पाञ्जलिं समर्प्य तं श्रद्धांजलिं नतं च अर्पितवन्तः।
विजयबहादुरपाठकः उक्तवान् यत् वर्तमानकाले सामाजिकमाध्यमानां प्रयोगः सकारात्मकं च सार्थकं च रूपेण करणीयः। यः कश्चन सामग्रीं प्रचारयति, सः कः? तस्य विश्वसनीयता का इति विशेषतः परीक्ष्यम् आवश्यकम् इत्यपि सः अवदत्।
वरिष्ठपत्रकारः शीतलपी.सिंहः अवदत् यत् यथा पूर्वं कृष्णश्वेतपत्रिकाः (ब्लैक एंड व्हाइट) आसीन्, ताः वर्णपत्रिकाभिः प्रतिस्पर्धिता:, अनन्तरं दूरदर्शनमाध्यमैः पत्रिकाः प्रतिस्पर्धिताः। अधुनातनकाले दूरदर्शनं च सामाजिकमाध्यमैः प्रतिस्पर्धाम् अन्वेति। जगति केवलं त्रयः कम्पन्यः एव सामाजिकमाध्यमानां संचालनम् कुर्वन्ति। तेन उक्तं यत् सामान्यजनः सूचनया सशक्तः भवति, एषा एव पत्रकारितायाः ध्येयः।
सरकारा यत् गोपयितुं इच्छति, जनता यत् ज्ञातुम् इच्छति – तत् एव उद्घाटयितुं पत्रकारस्य धर्मः इति सः स्पष्टं वदति स्म।
राजीवओझा अपि उक्तवान् यत् सामाजिकमाध्यमानि अधुनातनकाले मुख्यधारायाः पत्रकारितां अपि अतिक्रान्तानि। कदाचित् मुख्यधारायाः पत्रकारितापि सामाजिकमाध्यमस्य दबावेन कार्यं करोति – यस्मात् सावधानता अपेक्ष्यते। ‘नेरेटिव्’ इत्युच्यमानं कथावृत्तिं योजनपूर्वकं प्रचारयन्तः ये सन्ति, तैः अपि सावधानम् आवश्यकम्। सर्वे अपि जागरूकतया सामाजिकमाध्यमानां उपयोगं कुर्वन्तु – इत्यनेन सः जनान् आवोचत्।
पूर्वसांसदः लल्लूसिंहः अपि अवदत् – संघर्षपूर्णे काले अपि स्वविचारेषु स्थितिः प्रभावशालीव्यक्तित्वस्य चिह्नम्। राजेन्द्रप्रसादपाण्डेयः तादृशः विलक्षणप्रतिभायुक्तः महान् पत्रकारः आसीत्। सः स्वविचारान् पत्रकारितायाः मार्गे कदापि बाधकान् न कृतवान्।
कार्यक्रमस्य सञ्चालनं विवेकानन्दपाण्डेयेन कृतम्। प्रेसक्लब-सिविललाइन्सस्य सचिवः जयप्रकाशसिंहः धन्यवादं ज्ञापितवान्।
पूर्वमहापौरः ऋषिकेशोपाध्यायः उक्तवान् यत् – ईमानदारी सामान्यगुणः, परन्तु आपदासु अपि ईमानदारः भवति चेत्, सः अद्भुतव्यक्तित्वस्य धारकः। तादृशमेव व्यक्तित्वं राजेन्द्रप्रसादपाण्डेयमहाभागस्य आसीत्।
संगोष्ठ्यां वी.एन.दासः, त्रियुगनारायणतिवारी, दैनिकजागरण-पत्रिकायाः ब्यूरो प्रमुखः रमाशरणअवस्थी, सुमनगुप्ता, बांकेबिहारीमणित्रिपाठी, इन्द्रभूषणपाण्डेय, सूर्यकान्तपाण्डेय, सहकारिबैंकस्य सभापतिः धर्मेन्द्रप्रतापसिंहः, बार-असोसिएशनस्य पूर्वाध्यक्षः कालिकाप्रसादमिश्रः, शिवम् पाण्डेय च अन्ये अपि वक्तारः आसन्।
अस्मिन् पवित्रे अवसरे पूर्वमन्त्री अनिलतिवारी, प्रो. अजयप्रतापसिंह, प्रो. विक्रमप्रसादपाण्डेय, भाजपा-महानगराध्यक्षः कमलेशश्रीवास्तवः, महन्तः राजूदासः, रोहितपाण्डेय, मोहितपाण्डेय, दिवाकरसिंह, आकाशमणित्रिपाठी, रामधीरजपाण्डेय, प्रेसक्लबस्य अध्यक्षः सुरेन्द्रकुमारश्रीवास्तवः, रामकुमारसिंहः, सूर्यनारायणसिंहः च बहुसंख्यकाः प्रबुद्धजनाः ससम्मानम् उपस्थिताः आसन्।
हिन्दुस्थान समाचार