मुख्यमंत्री डॉ. यादवः स्वाधीनतासेनानी करतारसिंहः सरभा एवं पूर्वकेन्द्रीयमंत्री के. जनकृष्णमूर्त्तेः जन्मदिवसे नतवान्।
भोपालम्, 24 मईमासः(हि.स.)। स्वातन्त्र्यसेनानी करतारसिंहसरभा व पूर्वकेन्द्रीयमन्त्री के.अद्य शनिवासरे जनकृष्णमूर्तेः जन्मदिवसः। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहन यादवः उभयोः महान् व्यक्तित्वयोः स्मरणं कृत्वा तेभ्यः विनम्र श्रद्धांजलिम् अर्पितवान्।
मुख्यमंत्री डाॅ यादव ने  करतार सिंह सराभा  काे जयंती पर किया नमन


मुख्यमंत्री डाॅ यादव ने पूर्व केंद्रीय मंत्री के. जना कृष्णमूर्ति काे जयंती पर किया नमन


भोपालम्, 24 मईमासः(हि.स.)। स्वातन्त्र्यसेनानी करतारसिंहसरभा व पूर्वकेन्द्रीयमन्त्री के.अद्य शनिवासरे जनकृष्णमूर्तेः जन्मदिवसः। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहन यादवः उभयोः महान् व्यक्तित्वयोः स्मरणं कृत्वा तेभ्यः विनम्र श्रद्धांजलिम् अर्पितवान्।

मुख्यमंत्री डॉ. यादवः, सामाजिकपटल माध्यमेन पोस्ट कृत्वा करतारसिंहः साराभां प्रति जन्मदिवसे श्रद्धांजलि अर्पितं कृत्वा लिखितवान्, स्वाधीनतासेनानी, परमपूज्यः करतारसिंहः सरभाजी इति तस्य जनमदिवसे हार्दिकं श्रद्धांजलि अर्पितं कृतम् अस्ति। केवलं 19 वर्षे एव भवता मातृभूमिं कृते प्राणान् त्यागितम् । भवतः साहसं युवानः अनन्तकालं यावत् देशस्य सेवां कर्तुं समर्पणं च कर्तुं प्रेरयिष्यति।

अन्यस्य सन्देशस्य माध्यमेन मुख्यमन्त्री डॉ. यादवः अवदत् के.जनकृष्णमूर्तिं स्मरणं कृत्वा सः स्वपदे लिखितवान्, पूर्वकेन्द्रीयमन्त्री तथा भाजपायाः पूर्वराष्ट्रीयाध्यक्षः के. राष्ट्राय लोकसेवायै च समर्पितं भवतः सम्पूर्णं जीवनं युवानां कृते प्रेरणास्रोतः अस्ति। भवतः तेजस्वी विचाराः अस्मान् सर्वदा मार्गदर्शनं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA