Enter your Email Address to subscribe to our newsletters
- बैतुल-नर्मदापुरम-हरदानां कृषकाः भागं गृह्णन्ति
भोपालम्, 24 मई-मासः (हि.स.)। अद्य (शनिवासरे) सांसदजन अभियानपरिषदः भारतभारती शिक्षासमित्याः च संयुक्ताश्रयेण भारतभारतीपरिसरस्य बैतुले चन्द्रस्य वैकल्पिकसस्यानां प्रचारस्य उद्देश्यं कृत्वा एकदिवसीयकृषकसम्मेलनं कार्यशाला च आयोजिता अस्ति। अस्मिन् कार्यक्रमे बैतुल, नर्मदापुरम, हरदा जनपदाः चयनिताः कृषकाः भागं गृह्णन्ति। जवाहरलालनेहरू कृषिविश्वविद्यालयस्य कृषिविज्ञानकेन्द्रस्य च वैज्ञानिकाः तान् वैकल्पिकसस्यानां विषये बोधयिष्यन्ति।
जन अभियानपरिषदः निदेशकः (सेल) डॉ. वीरेन्द्रकुमारव्यासः अवदत् यत् मुद्गसस्यस्य उत्पादनेन प्रकृतेः पर्यावरणस्य च क्षतिं दृष्ट्वा मध्यप्रदेशसर्वकारः स्वस्य वैकल्पिकसस्यानां प्राधान्यं दातुं प्रयत्नाः कुर्वन् अस्ति। अस्मिन् सन्दर्भे कृषकाणां समाजस्य च अभिमुखीकरणाय एषा कार्यशाला आयोजिता अस्ति।
चन्द्रोत्पादककृषकैः सह जैविककृष्या सह सम्बद्धाः कृषकाः अपि कार्यशालायां भागं गृह्णन्ति। नवीनतायाः विविधाः आयामाः अत्र चर्चा भविष्यन्ति । सांसदजन-अभियानपरिषदः उपाध्यक्षः मोहननगरः अवदत् यत् एतत् सम्मेलनं मृदापोषणं, मानवस्वास्थ्यं, स्वस्थपर्यावरणं च प्रति महत्त्वपूर्णा उपक्रमः अस्ति, यस्मिन् कृषकसमुदायस्य सक्रियभागीदारी अपेक्षिता अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA