Sunday, 18 May, 2025
अजयदेवगनस्य 'रेड २' इति चलचित्रेण चित्रविपणे प्रभुत्वं स्थिरीकृतम्।
अभिनेता अजयदेवगनः स्वस्य प्रभावशाली अभिनयस्य तथा विशिष्टचित्राणां कारणे विशेषरूपेण प्रसिद्ध: अस्ति। अस्मिन् समये सः 'रेड २' इति चलचित्रे चर्चायां अस्ति, यत्र तेन सह रितेशदेशमुखः वाणीकपूरश्च मुख्यभूतं भूमिकां समर्पितवन्तौ। चलचित्रस्य घोषणायाः पश्च
रेड 2


अभिनेता अजयदेवगनः स्वस्य प्रभावशाली अभिनयस्य तथा विशिष्टचित्राणां कारणे विशेषरूपेण प्रसिद्ध: अस्ति। अस्मिन् समये सः 'रेड २' इति चलचित्रे चर्चायां अस्ति, यत्र तेन सह रितेशदेशमुखः वाणीकपूरश्च मुख्यभूतं भूमिकां समर्पितवन्तौ। चलचित्रस्य घोषणायाः पश्चात् दर्शकाणां मध्ये उत्साहः अत्यधिकः दृष्टः आसीत्, यः रथ प्रसारणानन्तरं अपि वर्धितः अस्ति। 'रेड २' इति चलचित्रे प्रसार‍णेन सह चित्रविपणे उत्तम: आरंभ: कृतः आसीत्। प्रारम्भे च सुश्रूषायाः उत्तमं लाभं प्राप्तम्। दर्शकाः अजयदेवगनस्य सशक्तं प्रदर्शनं च चलचित्रकथां च अतीव रोचन्ते। यदा चलचित्रे प्रकाशने पञ्चदिनानि व्यतीतानि, तदा सर्वे तेषां वृत्तिलाभे ध्यानं कृतवन्तः सन्ति।

'रेड २' इति चलचित्रे सशक्त प्रतिस्पर्धायां अपि चित्रविपणे स्थिरं प्रभुत्वं स्थापनं कृतम्। यत्र एके पक्षे भारतीयचलचित्रस्य 'भूतनी' च दक्षिणी चलचित्राणि 'रेट्रो' च 'हिट-३' अपि चलचित्रगृहे प्रकाशनं अभवत्, तत्र अजय देवगनः, रितेशदेशमुखः वाणी कपूरश्च अभिनीतं 'रेड २' इति चलचित्रे दर्शकाणां आकर्षणं प्राप्तम्, एकस्मिन्महान्सं प्रपञ्चं नयितवती। चलचित्रे प्रथमदिनात् ही प्रशंसायाः उत्तमप्रतिक्रियाः प्राप्तवती। केवलं त्रयदिनेषु अनेन ४८ कोटि रूप्यकाणां समृद्धकम् लाभं कृतम्। सूचनानुसारं, 'रेड २' इत्यस्य प्रकाशने पञ्चमदिने अर्थात् सोमवारे ७.७५ कोटि रूप्यकाणां समाहृत्य लाभं प्राप्तम्। यत्संयुक्तं चलचित्रे कुल चित्रविपणे लाभः ७९ कोटि रूप्यकाणि प्राप्तानि।

सैकनिल्कस्य प्रारंभिकं सूचनानुसारं, चलचित्रे सोमवारे ७.७५ कोटि रूप्यकाणां समाहृत्य लाभं कृतम्। एवं प्रकारेण ५ दिनेषु 'रेड २' इति चलचित्रे कुल ७९.०० कोटि रूप्यकाणां लाभं प्राप्तम्। 'रेड २' इति चलचित्रे २०१८ तमेवर्षे प्रकाशनकृतस्य 'रेड' इति चलचित्रस्य उत्तरकथां दर्शयति। अत्र रितेशदेशमुखः, अजय देवगणः, वाणी कपूरः, सौरभशुक्ला च मुख्यभूमिकां समर्पिताः।

हिन्दुस्थान समाचार / Dheeraj Maithani