राजस्थानस्य भाजपाविधायकं कंवरलालमीणां सप्ताहद्वयाभ्यन्तरे आत्मसमर्पणस्य आदेशं दत्तवान्
नवदेहली, 07 मई-मासः (हि.स.)। सर्वोच्चन्यायालयेन राजस्थानस्य भाजपाविधायकस्य कन्वरलालमीणायाः कृते महत् प्रहारः कृतः। न्यायमूर्तिः विक्रमनाथस्य नेतृत्वे पीठः 2005 तमे वर्षे एसडीएम-इत्यस्य उपरि भुशुण्डीं निदर्शितवान् इति प्रकरणे काँवरलालमीणा इत्यस्य सप्त
सुप्रीम कोर्ट


नवदेहली, 07 मई-मासः (हि.स.)। सर्वोच्चन्यायालयेन राजस्थानस्य भाजपाविधायकस्य कन्वरलालमीणायाः कृते महत् प्रहारः कृतः। न्यायमूर्तिः विक्रमनाथस्य नेतृत्वे पीठः 2005 तमे वर्षे एसडीएम-इत्यस्य उपरि भुशुण्डीं निदर्शितवान् इति प्रकरणे काँवरलालमीणा इत्यस्य सप्ताहद्वये आत्मसमर्पणस्य आदेशः दत्तः अस्ति ।उच्चतमन्यायालयस्य एतस्य आदेशस्य कारणात् कन्वरलालमीणायाः विधायकपदात् स्वीकृतिपत्रं दातव्व्यं भवितुम् अर्हति।

ततः पूर्वं मई-मासस्य 5 दिनाङ्के सर्वोच्चन्यायालयेन राजस्थान-उच्चन्यायालयेन कन्वरलालमीणायाः त्रीणि वर्षाणि कारावासस्य आदेशः स्थगितः आसीत् । एसडीएम प्रति भुशुण्डीं निदर्शयितुं कान्वरलालमीणा इत्यस्य 3 वर्षाणां कारावासस्य दण्डः दत्तः । मीणा आदेशस्य विरुद्धं सर्वोच्चन्यायालयस्य द्वारम् अभिताडितवान् आसीत् ।

वस्तुतः कन्वरलालमीणा इत्यस्य उपरि आरोपः आसीत् यत् सः अकलेरा-नगरस्य तत्कालीन-एसडीएम-रामनिवास-मेहता-इत्यस्मै 2005 तमे वर्षे फरवरी-मासस्य 6 दिनाङ्के उपसरपञ्चस्य पुनः मतदानं कर्तुं तर्जनम् अददात् । तस्मिन् समये मीणा सप्तसहचरैः सह तत्र आगत्य एसडीएम-शिरसि भुशुण्डीं निदर्श्य तं हनिष्यामि इति तर्जनम् अयच्छत् । मीणा इत्यस्य आरोपः अस्ति यत् सः स्थले निर्मितं चित्रमुद्रिका भग्नं कृत्वा दग्धवती।

हिन्दुस्थान समाचार / Dheeraj Maithani