Enter your Email Address to subscribe to our newsletters
नई दिल्ली, 08 मई (हि.स.)।आज वैश्विकविपण्याः मिश्रितसंकेताः प्राप्ताः। अमेरिकीयविपणिः गतसत्रे वृद्ध्या सह समाप्तः। डाउ-जॉन्स्-फ्यूचर्स् अपि अद्य तीव्रतया व्यापारं कुर्वन् दृश्यते। अपरस्मिन् पारे, युरोपीयविपण्यः गतसत्रे अवपातं प्राप्तवन्तः। एषियाविपण्येषु तु अद्य सामान्यतया क्रयवृत्तिः दृश्यते।
अमेरिकीयविपण्येषु गतसत्रे सामान्यतया क्रयवातावरणम् आसीत्, येन कारणेन वॉल्-स्ट्रिट्-इत्यस्य सूचकाङ्काः दृढतया समाप्तिम् प्राप्तवन्तः। एस्-एण्ड्-पी 500 इत्यस्मिन् निर्देशके 0.43 प्रतिशतं वृद्धिः जातवती, यः 5,631.28 अङ्कपदं प्राप्तवान्। तथैव, नैस्डॅक् निर्देशः अपि 0.27 प्रतिशतं वृद्ध्या 17,738.16 अङ्के समाप्तः।
डाउ-जॉन्स्-फ्यूचर्स् अद्य 246.05 अङ्कानां (0.60 प्रतिशतस्य) वृद्ध्या 41,360.02 अङ्कपदे व्यापारं कुर्वन् दृश्यते।
अमेरिकीयविपण्याः विपरीते युरोपीयविपण्यः गतसत्रे विक्रयदबेन पीडिताः। एफ्-टी-एस्-ई निर्देशः 0.45 प्रतिशतं पतित्वा 8,559.33 अङ्के समाप्तः। सी-ए-सी निर्देशः अपि 0.92 प्रतिशतं पतित्वा 7,626.84 अङ्के समाप्तः। डी-ए-एक्स् निर्देशः अपि 133.69 अङ्कानां (0.58 प्रतिशतस्य) पतनं कृत्वा 23,115.96 अङ्के समाप्तः।
एषियाविपण्येषु अद्य सामान्यतया स्थैर्यवृत्तिः वर्तते। एषियायाः नवसु विपण्येषु सप्त सूचकाङ्काः हरितचिह्नेण व्यापारं कुर्वन्ति, द्वौ तु लोहितचिह्नेण। गतान् अङ्कान् विशीष्टतया दृष्ट्वा –सेट्-कम्पोजिट्-निर्देशः – 0.46% पतित्वा 1,214.60 अङ्के। जकार्ता-कम्पोजिट्-निर्देशः – 0.50% पतित्वा 6,891.48 अङ्के।
गिफ्ट्-निफ्टीः – 0.22% वृद्ध्या 24,471.50 अङ्के। निक्केई-निर्देशः – 0.27% वृद्ध्या 36,879.54 अङ्के। हैंग्-सेंग्-निर्देशः – 1.09% वृद्ध्या 22,941.91 अङ्के। तैवान्-वेटेड्-निर्देशः – 0.73% वृद्ध्या 20,697.32 अङ्के।कोस्पी-निर्देशः – 0.55% वृद्ध्या 2,588.07 अङ्के। शंघाई-कम्पोजिट्-निर्देशः – 0.38% वृद्ध्या 3,355.26 अङ्के।
स्ट्रेट्स्-टाइम्स्-निर्देशः – 0.20% वृद्ध्या 3,873.05 अङ्के। एवं वैश्विकविपण्याः अद्य द्विविधं रूपं प्रदर्शयन्ति – कतिपये स्थलेषु दृढता, अन्यत्र पतनम्।
---------------
हिन्दुस्थान समाचार