आरसीबी इत्यनेन देवदत्तपादिक्कलस्य स्थाने मयङ्क अग्रवालः दलस्य समावेशः कृतः
रॉयल चैलेन्जर्स् बेङ्गलूरु (आरसीबी) इत्यनेन बुधवासरे इण्डियन प्रीमियरलीग 2025 इत्यस्य अवशिष्टानां प्रतियोगितायाः कृते आहतस्य देवदत्तपडिक्कलस्य स्थाने मयंक अग्रवालस्य नाम दलस्य सदस्यत्वेन स्थापितं।पैडिक्कलस्य दक्षिणह्याम्स्ट्रिंग् आधातः अभवत्, यस्मात्
मयंक अग्रवाल


रॉयल चैलेन्जर्स् बेङ्गलूरु (आरसीबी) इत्यनेन बुधवासरे इण्डियन प्रीमियरलीग 2025 इत्यस्य अवशिष्टानां प्रतियोगितायाः कृते आहतस्य देवदत्तपडिक्कलस्य स्थाने मयंक अग्रवालस्य नाम दलस्य सदस्यत्वेन स्थापितं।पैडिक्कलस्य दक्षिणह्याम्स्ट्रिंग् आधातः अभवत्, यस्मात् कारणात् सः सम्पूर्णे टूर्नामेण्ट्-क्रीडायाः बहिः करणीयः अस्ति।

पडिक्कल् आरसीबी-क्लबस्य प्रमुखः बल्लेबाजः आसीत्

वामहस्तः बल्लेबाजः देवदत्तः पडिक्कल् अस्मिन् सत्रे आरसीबी-क्लबस्य बल्लेबाजीयाः सशक्तः स्तम्भः आसीत् । सः १० पारीषु २४७ धावनाङ्कान् कृतवान्, यत्र अर्धशतकद्वयं च आसीत् । तस्य क्रीडा औसतः १५०.६० आसीत्, ११ मेलनानाm अनन्तरं सः दलस्य द्वितीयः सर्वोच्चः रन-स्कोररः आसीत् ।

मयंक-अग्रवालस्य आरसीबीदले पुनरागमनम्

बेङ्गलूरुस्थानीयः क्रीडकः मयङ्क अग्रवालः एकदशकाधिकं पश्चात् आरसीबी-दले पुनः आगतः। मयङ्कः अद्यावधि १२७ आईपीएल-क्रीडाः कृतवान्, येषु सः २६६१ धावनाङ्कम् कृतवान् । तस्य नाम एकं शतकं १३ अर्धशतकं च अस्ति । आरसीबी इत्यनेन १ कोटिरूप्यकाणां कृते सः दलस्य समावेशः कृतः अस्ति ।

आरसीबी-क्लबस्य क्रिकेट्-निर्देशकः मो बोबट् अवदत् यत्, अति दुर्भाग्यं यत् देवदत्तः अस्मिन् स्तरे बहिः अस्ति, विशेषतः यदा सः अस्मिन् सत्रे तेजस्वी प्रदर्शनं कृतवान्। वयं तस्य शीघ्रं स्वस्थतां कामयामः। तत्सह, वयं मयङ्क अग्रवालस्य दलस्य स्वागतं कुर्वन्तः प्रसन्नाः स्मः। तस्य अनुभवः बहुमुखी प्रतिभा च प्रतियोगितायाः निर्णायकपदे अस्माकं कृते अतीव सहायकः सिद्धः भविष्यति।

आरसीबी इत्यस्य अवशिष्टाः मेलनानि

अधुना आरसीबी-क्रीडायाः लीग-चरणस्य त्रीणि मेलनानि क्रीडितव्यानि सन्ति, प्रथमं मे-मासस्य ९ दिनाङ्के लखनऊ-नगरे एलएसजी-विरुद्धं, द्वितीयं मे-मासस्य १३ दिनाङ्के बेङ्गलूरुनगरे हैदराबाद-विरुद्धं, तृतीयं च अन्तिमं च मे-मासस्य १७ दिनाङ्के बेङ्गलूरुनगरे केकेआर-विरुद्धम्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA