ऑपरेशन सिन्दूरस्य मध्ये मुख्यमन्त्री बिहू कार्यक्रमं निरस्तं कर्तुम् आह्वानं कृतवान्
गुवाहाटीः, 9 मईमासः (हि.स.)। भारत-पाकिस्तानयोः मध्ये वर्धमानस्य गतिरोधस्य, ऑपरेशन सिन्दूरस्य च पृष्ठभूमितः असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा राज्यस्य जनानां कृते आह्वानं कृतवान् यत् मे १० दिनाङ्कात् आरभ्यरंगाली बिहू-उत्सवः निरस्तः भवतु। मुख्यम
बंगाईगांव जिले में शुक्रवार को एक चुनावी सभा को संबोधित करने के बाद संवाददाताओं से बातचीत करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


गुवाहाटीः, 9 मईमासः (हि.स.)। भारत-पाकिस्तानयोः मध्ये वर्धमानस्य गतिरोधस्य, ऑपरेशन सिन्दूरस्य च पृष्ठभूमितः असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसर्मा राज्यस्य जनानां कृते आह्वानं कृतवान् यत् मे १० दिनाङ्कात् आरभ्यरंगाली बिहू-उत्सवः निरस्तः भवतु। मुख्यमन्त्री उक्तवान् यत् वर्तमानराष्ट्रीयस्थितिं दृष्ट्वा सर्वैः संयमं कृत्वा सामाजिकोत्सवं स्थगयितव्यम्। सः अवदत् यत् एषः एकतायाः, सावधानतायाः च समयः अस्ति।

ज्ञातव्यं यत् गुरुवासरे रात्रौ पाकिस्तानेन जम्मू-पञ्जाब-राजस्थान-देशयोः अनेकेषु भागेषु आक्रमणं कृतम् । भारतेन एस-४००, ‘आकाश’ इत्यादिभिः उन्नतवायुरक्षाप्रणालीभिः प्रत्येकम् आक्रमणं विफलं कृत्वा प्रतिकाररूपेण इस्लामाबाद, सियालकोट्, लाहौर इत्यादिषु ड्रोन्-आक्रमणानि अपि कृतवन्तः । गतिरोधपूर्णं स्थितिं दृष्ट्वा पञ्जाब-हरियाणा-राजस्थानयोः विद्यालयाः, महाविद्यालयाः, विश्वविद्यालयाः च पिहिताः अभवन् । सर्वकारीयाधिकारिणां अवकाशः अपि निरस्तम् अभवत्।

हिन्दुस्थान समाचार / ANSHU GUPTA