Enter your Email Address to subscribe to our newsletters
इटानगरम्, 9 मईमासः (हि. स.) अरुणाचलप्रदेशस्य मुख्यमंत्री पेमाखण्डु जी अद्य राजभवने राज्यपालः लेफ्टिनेंटजनरलः (सेवानिवृत्तः) केटी परनायकेन मिलितवान्। तेषु राज्यस्य कृते प्रमुखसुरक्षाविकासात्मकचुनौत्येषु अवसरेषु च चर्चां कृता, सुरक्षितस्य, समृद्धस्य, डिजिटलरूपेण च सशक्तस्य अरुणाचलप्रदेशस्य कृते मिलित्वा कार्यं कर्तुं प्रतिबद्धाः।
भारत-म्यानमार-सीमायाः समीपे वाइब्रेण्ट्-ग्राम-कार्यक्रमस्य हाले एव अनुमोदनस्य चर्चां कुर्वन् राज्यपालः दूरस्थ-सीमा-समुदायस्य उत्थानाय प्राथमिकताम् अददात् इति केन्द्रसर्वकारस्य हार्दिकप्रशंसाम् अकरोत् |. सः आशां प्रकटितवान् यत् एषः कार्यक्रमः बहु आवश्यकं विकासं प्रेरयिष्यति, आधारभूतसंरचना, आर्थिकावकाशान् आनयिष्यति, सीमानिवासिनां जीवनस्य गुणवत्तां च परिष्करिष्यति।
सुशासनस्य प्रति स्वप्रतिबद्धतायाः अनुरूपं राज्यपालः मुख्यमन्त्री च अङ्कीयपरिवर्तने राज्यस्य प्रगतेः समीक्षां कृतवन्तौ। राज्यपालः पारदर्शिता, निरीक्षणं, वितरणदक्षतां च वर्धयितुं सर्वासु सर्वकारीययोजनासु सेवासु च एकीकृते डिजिटलपारिस्थितिकीतन्त्रे एकीकरणस्य तत्कालीनावश्यकतायां बलं दत्तवान्। सः आधिकारिक-अभिलेखानां डिजिटलीकरणस्य, राजभवन-उपक्रमस्य च अनुमोदनम् अकरोत् येन उत्तम-संस्थागत-निरन्तरता, सार्वजनिक- उत्तरदायित्वं च सुनिश्चिता भवति ।
राज्यपालः मुख्यमन्त्री च उद्यमशीलतायां स्वरोजगारे च बलं दत्त्वा कौशलविकासेन राज्यस्य युवानां सशक्तिकरणं प्रति केन्द्रीकृत्य चर्चां कृतवन्तौ। सः पर्यटनस्य साहसिकक्रियाकलापस्य च प्रचारस्य उपायान् अपि अन्वेषितवान्, आर्थिकवृद्धिं वर्धयितुं राज्यस्य प्राकृतिकसौन्दर्यं प्रदर्शयितुं च तेषां क्षमताम् अङ्गीकृतवान्।
हिन्दुस्थान समाचार / ANSHU GUPTA