ऑपरेशनसिन्दूर इत्यस्य दायित्वं महिला अधिकारिभ्यः दानम् इति देशस्य शीर्ष नेतृत्वस्य महत्त्वपूर्णः निर्णयः अस्ति : डॉ. जनहवी
जौनपुरम्, 09 मईमासः (हि.स.)। वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालये शुक्रवासरे ऑपरेशन सिन्दूरस्य सफलतां मन्यते। मिशनशक्ति ५ इत्यस्य अन्तर्गतम् आयोजिते अभिनन्दनकार्यक्रमे बालिकाः छात्राः च भारतीयसेनायाः कर्नलसोफियाकुरैशी तथाच वायुसेनायाः विंगकमांडर व्य
विश्व विद्यालय के जश्न मनाते छात्र छात्राओं


जौनपुरम्, 09 मईमासः (हि.स.)। वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालये शुक्रवासरे ऑपरेशन सिन्दूरस्य सफलतां मन्यते। मिशनशक्ति ५ इत्यस्य अन्तर्गतम् आयोजिते अभिनन्दनकार्यक्रमे बालिकाः छात्राः च भारतीयसेनायाः कर्नलसोफियाकुरैशी तथाच वायुसेनायाः विंगकमांडर व्योमिकासिंह इत्यस्याः साहसस्य प्रशंसाम् अकुर्वन्।

मिशनशक्तिः इत्यस्य संयोजिका डॉ.जान्हवी श्रीवास्तवस्य नेतृत्वे बालिकाछात्राः उभयोः महिलाधिकारयोः चित्राणि गृहीत्वा अभिनन्दितवती। डॉ. श्रीवास्तवः अवदत् यत् ऑपरेशन सिन्दूरस्य दायित्वं महिलाधिकारिभ्यः समर्पयितुं देशस्य शीर्षनेतृत्वस्य महत्त्वपूर्णः निर्णयः अस्ति। सा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य बेटी बचाओ, बेटी पढ़ाओ उपक्रमस्य, उत्तरप्रदेशसर्वकारस्य मिशनशक्ति-अभियानस्य च प्रशंसाम् अकरोत् । सा अवदत् यत् एतेषाम् उपक्रमानाम् उद्देश्यं प्रत्येकस्मिन् क्षेत्रे महिलाभ्यः समुचितावकाशान् प्रदातुं वर्तते।

कार्यक्रमे विश्वविद्यालयस्य विभिन्नविभागेभ्यः छात्राः भागं गृहीतवन्तः। बालिकाछात्राः राष्ट्रस्य कन्याः इति गौरवं प्रकट्य भारतस्य महिलाः आतङ्कवादिनः अभिप्रायं विफलं कर्तुं समर्थाः इति अवदन्।

हिन्दुस्थान समाचार / ANSHU GUPTA