Enter your Email Address to subscribe to our newsletters
चित्तौड़गढम्, 9 मईमासः( हि.स.)। पहलगाम-नगरे आतङ्कवादि-आक्रमणं तदनन्तरं भारतेन दत्तं योग्यम् उत्तरं च देशे सर्वत्र प्रशंसितम् अस्ति । देशस्य विजयाय आतङ्कवादस्य च समाप्त्यर्थं प्रार्थनायाः कालः अपि अस्ति । नानास्थानेषु अभिषेकस्य पूजायाः च कालः भवति । चित्तरगढे अपि जनपदमुख्यालये स्थिते हजारेश्वरमहादेवमन्दिरे अभिषेकं कृतम् । अपि च भारतस्य विजयाय, अखंडभारतस्य दर्शनस्य, सैनिकानाम् रक्षणस्य च कामनाः कृताः ।
सूचनानुसारं जनपदमुख्यालयःस्थितः श्रीहजारेश्वरःमहादेवमन्दिरे श्रीमहंतचन्द्रभारती महाराजस्य मार्गदर्शने हवनम् एवं अभिषेकं कृत्वा देश -स्य विजयस्य प्रार्थना कृतम् आसीत्। ऑपरेशन सिन्दूरस्य सफलतायै, अखंडभारतस्य दृष्ट्या च त्यागाः कृताः । श्रीमहन्तः अवदत् यत् पाकिस्तानेन निर्मितस्य आतङ्कवादस्य कृते भारतीयसेना उपयुक्तम् उत्तरं दत्तवती। सैनिकेन संचालित ऑपरेशनसिन्दूरस्य सफलतायै, अखंडभारतस्य दृष्ट्या च विजयहवनयज्ञस्य संचालनं श्री हजारेश्वरमहादेवमन्दिरेण कृतम्। स्वस्य वीर सैनिकानाम् मनोबलं वर्धयितुं शक्तिकेन्द्रेण माँ बागलामुखी, माँ प्रतिज्ञा देवी इत्यस्याः शबरमन्त्रेण आह्वानं कृत्वा विश्वस्य कल्याणाय अर्पणं कृतम्। यज्ञे महामृत्युञ्जयमन्त्रेण सह अर्पणं कृत्वा माँबगलामुखी माँप्रत्यङ्गिरादेवी इत्यस्याः शबरमन्त्रः अर्पितः । अस्मिन् समये आचार्य श्रवणसम्वेदीशास्त्री, पंडितविष्णुशर्मा, शिवप्रकाशशर्मा, मुकेशशर्मा, कालूशर्मा, दीपकशर्मा, प्रकाशशर्मा, जुगलकिशोरव्यास, क्षेत्रमलशर्मा, गोपालशर्मा, मुरलीधरशर्मा आदयः ब्राह्मणाः महामृत्युंजयमंत्रः अर्पितं कृतवन्तः। अपि च हजारेश्वरमहादेवस्य रुद्राभिषेकं दुग्धं, दही, घृतं, मधु, शर्करा, फलरसेन च कृतम् । अस्मिन् 21 लीटर गोक्षीरेण सह महादेवं प्रति रुद्री पाठिता । एतदतिरिक्तं देशस्य सैनिकानाम् रक्षणं भवतु, किमपि भ्रष्टं न भवेत् इति भगवान् महादेवस्य कृते प्रार्थनाः कृताः आसन् । सम्पूर्णे च देशे शान्तिः भवेत्। भारत-पाकिस्तानयोः वर्तमानस्थितिः शान्तं भवेत्, भारतं विजयं प्राप्नुयात् |
हिन्दुस्थान समाचार / ANSHU GUPTA