Enter your Email Address to subscribe to our newsletters
योगीसर्वकारस्य विशेषं ध्यानं स्वास्थ्यसेवासु सुविधाजनकं कर्तुं वर्तते
लखनऊनगरम्, 09 मईमासः (हि.स.)। राज्यस्य योगीसर्वकारेण ग्रामीणस्वास्थ्यसेवासुदृढीकरणाय महती उपक्रमः कृता अस्ति। राज्यस्य १३ जनपदेषु नवनिर्मितानि १६ सामुदायिकस्वास्थ्यकेन्द्राणि अत्याधुनिकचिकित्सासुविधाभिः सुसज्जितानि भविष्यन्ति। अनेन सह इदानीं ग्रामस्य रोगिणः चिकित्सायै नगरं प्रति गन्तुं न प्रवृत्ताः भविष्यन्ति। योगीसर्वकारस्य उद्देश्यं ग्रामजनानां स्वकीयानां प्रखण्डस्तरस्य उत्तम-उपचारः करणीयः । अस्मिन् विषये चिकित्सा-स्वास्थ्य-महानिदेशकं शीघ्रमेव व्यवस्थां सुव्यवस्थितं कर्तुं सर्वकारेण कथितम् अस्ति। योगीसर्वकारस्य एषा उपक्रमः राज्यस्य ग्रामीणक्षेत्राणां स्वास्थ्यव्यवस्थां सुदृढं कर्तुं महत् सोपानम् अस्ति। एतेन न केवलं जनानां कृते उत्तमाः स्वास्थ्यसेवाः प्राप्यन्ते, अपितु समयस्य धनस्य च रक्षणं भविष्यति।
योगीसर्वकारेण चयनितेषु १३ जिल्हेषु नवीनस्वास्थ्यकेन्द्रेषु आधुनिकयन्त्राणां विशेषज्ञवैद्यानां च सुविधाः प्रदत्ताः भविष्यन्ति। स्वास्थ्यसुविधानां विकेन्द्रीकरणस्य दिशि एषा उपक्रमः एकः मीलपत्थरः सिद्धः भविष्यति। मुख्यमन्त्री योगी आदित्यनाथः स्पष्टतया उक्तवान् यत् स्वास्थ्यसेवाः सामान्यजनस्य मूलभूतावश्यकता अस्ति, अस्मिन् विषये कोऽपि अनीयमितता न सहते।
अनया योजनया पीलीभीतः, रायबरेली, प्रयागराजः, मिर्जापुरम्, महाराजगंजम्, मऊ, कानपुर ग्रामीणः , प्रतापगढम्, हरदोई, चंदौली, बलरामपुरम्, बरेली, मेरठम् जनपदानां लक्षशः ग्रामवासिनः लाभान्विताः भविष्यन्ति। एतानि सर्वाणि केन्द्राणि यथाशीघ्रं कार्यात्मकानि कृत्वा राज्ये सर्वत्र स्वास्थ्यसुविधानां स्तरं परिष्करतुम् सर्वकारस्य उद्देश्यम् अस्ति।
ग्रामजनाः एताः सुविधाः प्राप्नुयुः
सामुदायिकस्वास्थ्यकेन्द्रेषु येषु जनपदेषु उपचारसुविधाः वर्धिताः सन्ति तेषु जनपदेषु पीलीभितस्य गांधीनगर मोरेना, रायबरेलीनगरस्य चंदापुरः, प्रयागराजस्य भिती, मिर्जापुरस्य अघोडी, महाराजगञ्जस्य सोहागी बरवा, मऊनगरस्य नीमदादः, कानपुरदेहातस्य परौंखः, प्रतापगढस्य त्रयः रानीगञ्जकठोला, हाथीगवान, देरवा च अतिरिक्तं हरसरदौई तथा... चन्दौली इत्यस्मिन् बबुरी सीएचसी। एतेषु एक्स-रे, अल्ट्रासाउण्ड्, पैथोलॉजी लैब, प्रसवकेन्द्रं, आपत्कालीनसेवा, प्राथमिकचिकित्सा, टीकाकरणं इत्यादीनि मूलभूताः आवश्यकाः च चिकित्सासुविधाः सन्ति । तदतिरिक्तं २४ घण्टाभिः एम्बुलेन्ससेवा, औषधवितरणस्य व्यवस्था अपि सुनिश्चिता भविष्यति।----------------------
हिन्दुस्थान समाचार / ANSHU GUPTA