पाकिस्तानेन सह विवादस्य मध्यं हिमाचलप्रदेशः उच्चसचेतनायाम्, उनानगरस्य सर्वाणि शैक्षणिकसंस्थानि अद्य पिहिताः अभवन्
शिमला, 09 मईमासः (हि.स.)। गुरुवासरे रात्रौ पञ्जाब-जम्मू-देशयोः ड्रोन्-क्षेपणास्त्र-आक्रमणस्य साहसस्य अनन्तरं पाकिस्तानस्य तनावपूर्ण-स्थितेः कारणात् सुरक्षा-दृष्ट्या हिमाचल-प्रदेशे उच्च-सचेतनायाः घोषणा कृता अस्ति राज्यसर्वकारेण कठोरसावधानीयाः उपायाः क
पाकिस्तानेन सह विवादस्य मध्यं हिमाचलप्रदेशः उच्चसचेतनायाम्, उनानगरस्य सर्वाणि शैक्षणिकसंस्थानि अद्य पिहिताः अभवन्


शिमला, 09 मईमासः (हि.स.)। गुरुवासरे रात्रौ पञ्जाब-जम्मू-देशयोः ड्रोन्-क्षेपणास्त्र-आक्रमणस्य साहसस्य अनन्तरं पाकिस्तानस्य तनावपूर्ण-स्थितेः कारणात् सुरक्षा-दृष्ट्या हिमाचल-प्रदेशे उच्च-सचेतनायाः घोषणा कृता अस्ति राज्यसर्वकारेण कठोरसावधानीयाः उपायाः कृताः। अधिकतमः प्रभावः सीमामण्डले उनानगरे दृश्यते, यत्र अद्य (शुक्रवासरे) सर्वाणि शैक्षणिकसंस्थानि पिहितानि स्थापयितुम् आदेशः प्रकाशितः अस्ति।

उनाना उपायुक्तः तथा जनपदापदाप्रबन्धनप्राधिकरणस्य अध्यक्षः जतिनलालः आपदाप्रबन्धनाधिनियम २००५ इत्यस्य धारा ३४ (एम) अन्तर्गतम् आदेशं प्रकाश्य छात्राणां सुरक्षां प्राधान्यं दत्त्वा एषः सुरक्षादृष्ट्या निर्णयः गृहीतः इति उक्तवान्। आदेशानुसारं जनपदस्य सर्वाणि सरकारीनिजीविद्यालयानि, महाविद्यालयाः, आईटीआई, व्यावसायिकप्रशिक्षणसंस्थाः, आंगनबाडीकेन्द्राणि च अद्य एकदिनं यावत् पिहिताः भविष्यन्ति। पाकिस्तानस्य आक्रमणानां प्रतिक्रियारूपेण भारतेन अपि सतर्कता वर्धिता अस्ति । गुरुवासरे रात्रौ पञ्जाबस्य बह्वीषु क्षेत्रेषु ब्लैकआउट् अभवत्, येषु चण्डीगढः, मोहाली च प्रमुखाः सन्ति। हिमाचलप्रदेशस्य उनाजनपदं पञ्जाबस्य सीमायाः समीपे अस्ति, अतः सुरक्षादृष्ट्या अयं क्षेत्रः संवेदनशीलवर्गे आगच्छति अस्य कारणात् अत्र ब्लैकआउट् सल्लाहकारः अपि निर्गतः । उना सह बिलासपुरजनपदे रात्रौ अपि सतर्कता स्थापिता आसीत् ।

राज्यस्य मुख्यमन्त्री सुखविन्दरसिंह सुखुः अद्य सुरक्षाव्यवस्थाविषये उच्चस्तरीयसभां आहूतवान्। सः सर्वान् उपायुक्तान्, पुलिस अधीक्षकान् च उच्चसजगतायां स्थातुं पूर्वमेव निर्देशं दत्तवान् अस्ति। राज्यसर्वकारेण सर्वेषां जिल्लाप्रशासनानाम् अधिकारः दत्तः यत् ते स्वक्षेत्रस्य परिस्थित्यानुसारं शैक्षणिकसंस्थाः पिहिताः अथवा उद्घाटिताः स्थातुं शक्नुवन्ति। गुरुवासरे सायं धर्मशालायां प्रचलति IPL-क्रीडा अपि सुरक्षाकारणात् मध्यमार्गे स्थगितवती, प्रेक्षकाणां कृते क्रीडाङ्गणं रिक्तं कर्तुं निर्देशः दत्तः। राज्यस्य सतर्कतां, सुरक्षां च दृष्ट्वा अपि एतत् पदं गृहीतम् आसीत् । राज्ये सुरक्षाव्यवस्थां कठिनं कर्तुं निर्देशाः निर्गताः सन्ति। सीमान्तजनपदेषु अतिरिक्तं तिब्बतसीमायां, जम्मू-कश्मीर-पञ्जाबसीमासु अतिरिक्तसतर्कता वर्तते। प्रमुखजलबन्धेषु, जलविद्युत्परियोजनासु, धार्मिकस्थानेषु, जनसङ्ख्यायुक्तेषु स्थानेषु च सुरक्षाबलानाम् नियोजनं सुदृढं कृतम् अस्ति ।

ऑपरेशन सिन्दूरस्य अनन्तरं मुख्यमन्त्री सुखविन्दरसिंह सुखुः शिमलानगरे उच्चस्तरीयसभायां सुरक्षासज्जतायाः विस्तरेण समीक्षां कृत्वा सर्वेषु संवेदनशीलक्षेत्रेषु कठोरसुरक्षाव्यवस्थां कर्तुम् अधिकारिभ्यः निर्देशं दत्तवान्। सः अपि स्पष्टं कृतवान् यत् वर्तमानस्थितिं दृष्ट्वा जनपदप्रशासनं स्थानीयस्तरस्य तत्कालं निर्णयं कर्तुं पूर्णतया स्वतन्त्रता दत्ता अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA