Enter your Email Address to subscribe to our newsletters
बिलासपुरम्, 09 मईमासः (हि.स.)। भारत-पाकिस्तानयोः मध्ये उत्पद्यमानं वर्तमानं गतिरोधपूर्णं स्थितिं मनसि कृत्वा जनपदप्रशासनेन बिलासपुरेन नागरिकानां सुरक्षां सर्वोच्चप्राथमिकता दत्त्वा सुरक्षापूर्णः परामर्शः प्रकाशितः। जनपदादण्डाधिकारी राहुलकुमारः जनानां कृते आह्वानं कृतवान् यत् ते स्वस्वक्षेत्रेषु पूर्णतया ब्लैकआउट् सुनिश्चितं कुर्वन्तु, येन कस्यापि सम्भाव्यस्य वायुप्रहारस्य सन्दर्भे जीवनस्य सम्पत्तिस्य च सुरक्षा सुनिश्चिता भवति।
प्रशासनेन निर्गतनिर्देशानुसारं सर्वाणि बहिः प्रकाशानि अपि च एतादृशाः आन्तरिकप्रकाशाः ये रात्रौ बहिः दृश्यन्ते, तान् निष्क्रियं कर्तुं निर्देशाः दत्ताः सन्ति। नागरिकाः सुरक्षितेषु सुरक्षितेषु च स्थानेषु स्थातुम्, अनावश्यकयात्रायाः पूर्णतया निवृत्ताः भवेयुः इति परामर्शः दत्तः अस्ति । वाहनानां कार्याणि स्थगयितुम् अपि अनुरोधः कृतः अस्ति, येन कस्यापि आपत्काले सुरक्षासंस्थाः सुचारुरूपेण कार्यं कर्तुं साहाय्यं प्राप्तुं शक्नुवन्ति। एषः परामर्शकः जनहिताय निर्गतः अस्ति, सर्वेषां नागरिकानां कृते तस्य कठोररूपेण अनुसरणं कर्तुम् अनुरोधः कृतः अस्ति। जनपदप्रशासनेन सर्वेभ्यः सहकार्यस्य अपेक्षा अस्ति तथा च वर्तमानपरिस्थितौ संयमः सतर्कता च बृहत्तमः सुरक्षाकवचः इति उक्तवान्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA