Enter your Email Address to subscribe to our newsletters
बीकानेरम्, 9 मई-मासः (हि.स.)। संघस्य वैचारिकसङ्गठनस्य भारत तिब्बतसहयोगमञ्चस्य स्थापनायाः समाप्तेः अनन्तरं मञ्चस्य संस्थापकस्य आरएसएस इत्यस्य वरिष्ठप्रचारकस्य च डॉ. इन्द्रेशकुमारस्य मार्गदर्शनेन तथा च मञ्चस्य राष्ट्रियमहासचिवपंकजगोयलस्य नेतृत्वे मञ्चस्य माध्यमेन विविधकार्यक्रमानाम् आयोजनं क्रियते। अस्मिन् क्रमे जोधपुरप्रान्तस्य बीकानेरजनपदे भारततिब्बतसहयोगमञ्चस्य अनेके कार्यक्रमाः अपि निरन्तररूपेण आयोजिताः सन्ति।
भारत तिब्बत सहयोगमञ्चस्य कृते राष्ट्रं, राष्ट्रहितं, राष्ट्रियसुरक्षा, राष्ट्रं सर्वोपरि वर्तते तथा च एतेन दृष्टिकोणेन अद्य भारतराष्ट्रस्य सुरक्षाकर्मचारिणां मनोबलं वर्धयितुं मञ्चस्य बीकानेरजनपदाध्यक्षस्य नेतृत्वे तेषां मनोबलं वर्धयितुं कार्यक्रमस्य आयोजनं कृतम्।
सर्वे अधिकारिणः कार्यकर्तारः च प्रथमं स्थानीयसार्वजनिकनिकुञ्जे माध्यमानां साक्षात्कारं कृत्वा भारतमातुः पुत्राणां दीर्घायुषः कामनाभिः राष्ट्रहिताय स्ववक्तव्यं दत्तवन्तः। जनपदाध्यक्ष दिलीपपुरी उक्तवान् यत् भारतं कदापि कस्यापि राष्ट्रस्य संवैधानिकाधिकारस्य उल्लङ्घनं न करोति, अतः भारतं कदापि युद्धस्य उपक्रमं न करोति। भारतं सर्वदा वसुधैव कुटुम्बकम् इति मार्गेण गच्छति परन्तु भारतं स्वराष्ट्रस्य नागरिकानां च सुरक्षायाः सह कदापि सन्धिं न करोति। पाकिस्तानदेशेन यथा धर्मस्य नाम्ना हिन्दुपर्यटकानां लक्ष्यं कृत्वा वधः कृतः तत् सर्वथा असह्यम् अस्ति। पाकिस्तानस्य एतत् भीतकर्म आतङ्कवादं च सम्पूर्णतया नाशयितुं भारतम् अधुना दृढनिश्चयः अस्ति। 1971 तमे वर्षे युद्धे भारतेन यथा पाकिस्तानं पराजितम् आसीत्, तथैव पाकिस्तानस्य स्थितिः इदानीं तस्मात् अपि दुर्गता भविष्यति।
मञ्चस्य राष्ट्रियपदाधिकारी सुधा आचार्यः राष्ट्रियसंयोजकः प्रकृतिसंरक्षणप्रकोष्ठः प्रचारमध्यमासञ्चारमाध्यमेभ्यः साक्षात्कारे अवदत् यत् भारतं मर्यादापुरुषोत्तमेश्वररामस्य भूमिः अस्ति, परन्तु यदा पाकिस्तानदेशः स्वसीमाः विस्मृतवान् तदा भारतं योग्यं उत्तरं दातुं जानाति। आचार्यः अवदत् यत् अद्य अमेरिका अपि वदति यत् भारतस्य नागरिकानां रक्षणस्य पूर्णः अधिकारः अस्ति। रूससहिताः बहवः देशाः भारतस्य नीतीनां पक्षे सन्ति किन्तु दुष्टाः चीनः तुर्की च अद्यापि पाकिस्तानस्य समर्थनं कुर्वतः यत् निन्दनीयम् अस्ति। मञ्चस्य बीकानेरजनपदस्य युवाविभागस्य जनपदाध्यक्षः मुकेश बाणः पूर्णतया उत्साहेन उक्तवान् यत् भारत तिब्बतसहयोगमञ्चस्य सम्पूर्णं युवाबलं तन-मनः धनेन च भारतीयसेनायाः सह तिष्ठति, केवलं आदेशस्य आवश्यकता अस्ति, वयं सर्वे पूर्णसाधनेन सम्मानेन च सीमां गन्तुं सिद्धाः स्मः।
हिन्दुस्थान समाचार / ANSHU GUPTA