Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 09 मईमासः (हि.स.)। उपमुख्यमन्त्री केशवप्रसादमौर्यः अवदत् यत् अस्माकं देशस्य वीरसेना पाषाणेन पाकिस्तानस्य इष्टकायाः उचितं उत्तरं दत्तवती अस्ति। वीरसैनिकाः आतङ्कवादिनः नाशस्य कार्यं कृतवन्तः। भारतस्य सुदर्शनचक्रस्य पुरतः पाकिस्तानस्य कोऽपि शस्त्रः स्थातुं न शक्नोति न च तत् कर्तुं शक्नोति। उपमुख्यमन्त्री शुक्रवासरे बाबूकेडीसिंहक्रीडाङ्गणस्य भारतरत्न अटलबिहारीवाजपेयीबहुउद्देश्यक्रीडासंकुलस्य 13 तमे राष्ट्रियसीनियरपेञ्चकसिलाटप्रतियोगितायाः उद्घाटनानन्तरं क्रीडकान् सम्बोधयन् आसीत्।
उपमुख्यमन्त्री उक्तवान् यत् भारतं कञ्चित् अपि न काष्टयति, परन्तु यदि कश्चित् तं विडम्बयति तर्हि भारतं तं न त्यजति। सः अवदत् यत् प्रधानमन्त्रीमोदी इत्यस्य नेतृत्वे सम्पूर्णं भारतम् अस्माकं त्रयाणां सनिकैः सह तिष्ठति। देशस्य शत्रुभ्यः पाठः पाठ्यते। देशस्य सशस्त्रसेनायाः अभिवादनं कुर्वन् सः भारतीयसैनिकाः विजयीसैनिकाः इति अवदत् ।
सः युद्धकलाक्रीडकानां मध्ये नूतनाम् ऊर्जाम्, उत्साहं च प्रविष्टवान् । उज्ज्वलभविष्यस्य कामनायां सः क्रीडाक्षेत्रे अग्रे गन्तव्यः, देशसेवायाम् अपि अग्रे गन्तव्यः इति उक्तवान् । देशस्य प्रत्येकं कोणात् ये क्रीडकाः चॅम्पियनशिप्-क्रीडायां भागं ग्रहीतुं आगताः तेषां कृते सः उज्ज्वलभविष्यस्य कामनाम् अकरोत् । एषा चॅम्पियनशिपः भारतीयसंस्कृतौ निमग्नः अस्ति । उत्साहपूर्णवातावरणे चॅम्पियनशिपस्य आयोजनं क्रियते। क्रीडा अस्माकं जीवनस्य अतीव महत्त्वपूर्णः भागः अस्ति। न केवलं शारीरिकस्वास्थ्यं प्रवर्धयति, अपितु मानसिकविकासं सामाजिकसौहार्दं च प्रोत्साहयति । क्रीडायां व्यक्तिषु अनुशासनं, दलभावना, सहिष्णुता, नेतृत्वं च इत्यादयः आवश्यकगुणाः विकसिताः भवन्ति । तनावस्य निवारणे, भवन्तम् ऊर्जावानं स्थापयितुं, प्रतिस्पर्धात्मकभावनायाः विकासाय च सहायकं भवति। क्रीडा राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः अपि देशस्य तादात्म्यं निर्माति । क्रीडायाः महत्त्वं केवलं मनोरञ्जने एव सीमितं नास्ति, अपितु राष्ट्रस्य व्यक्तित्वस्य सर्वतोमुखविकासस्य प्रगतेः च सहायकं भवति ।
हिन्दुस्थान समाचार / ANSHU GUPTA