ममताबनर्जी रवीन्द्रजयत्यवसरे श्रद्धांजलिं दत्तवती, उक्तवती- गुरुदेवः प्रतिदिनम् अस्माकं जीवने अस्ति।
कोलकाता, 09 मई (हि. स.)।कोलकाता, 09 मईमासः (हि.स.)। रवीन्द्रनाथटैगोरस्य जन्मदिवसस्य अवसरे पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी गुरुदेवस्य श्रद्धांजलिम् अर्पयन् भावुकः सन्देशः सार्वजनिकं कृतवती। सः अवदत् यत् न केवलं 25 बैशाखे (अद्यस्य बङ्गलातिथिः),
ममताबनर्जी रवीन्द्रजयत्यवसरे श्रद्धांजलिं दत्तवती, उक्तवती- गुरुदेवः प्रतिदिनम् अस्माकं जीवने अस्ति।


कोलकाता, 09 मई (हि. स.)।कोलकाता, 09 मईमासः (हि.स.)। रवीन्द्रनाथटैगोरस्य जन्मदिवसस्य अवसरे पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी गुरुदेवस्य श्रद्धांजलिम् अर्पयन् भावुकः सन्देशः सार्वजनिकं कृतवती। सः अवदत् यत् न केवलं 25 बैशाखे (अद्यस्य बङ्गलातिथिः), अपितु प्रतिदिनं गुरुदेवः अस्माकं जीवने, भाषायां, आशायां च जीवति।

ममताबनर्जीरवीन्द्रनाथटैगोरस्य प्रसिद्धस्य काव्यस्य जहाँ मन मे कोई भय ना हो ... इत्यस्य काश्चन पङ्क्तयः स्वस्य आधिकारिक सामाजिकपटल माध्यमेन साझां कृत्वा लिखितवती—कविगुरुरवीन्द्रनाथटैगोरस्य जन्मदिवसे वयं अस्माकम् प्राणस्य ठाकुरस्य हार्दिकं श्रद्धांजलिम्, नमस्कारं च अर्पयामः।

सा अपि लिखितवती यत्, न केवलं 25 बैशाख दिनाङ्के वयं तं प्रतिदिनं स्मरामः। सः अस्माकं दिशा, अस्माकं भाषा, अस्माकम् आशा - सर्वम्। अद्यापि तस्य सृष्टीनां प्रकाशेन समग्रं जगत् प्रकाशितम् अस्ति।

उल्लेखनीयं यत् कविगुरु रवीन्द्रनाथ टैगोरस्य जन्मः 1861 तमस्य वर्षस्य मई-मासस्य 7 दिनाङ्के अभवत्, यत् बङ्गला-पञ्चाङ्गानुसारं बैशाख-मासस्य 25 दिनाङ्के पतति । अयं दिवसः बङ्गदेशे अपि च सम्पूर्णे देशे विदेशे च 'रवीन्द्रजयन्ती' इति नाम्ना आचर्यते । ठाकुरस्य कृतयः अद्यापि सामाजिक-सांस्कृतिक-आध्यात्मिक-चेतनायाः मार्गदर्शनं कुर्वन्ति ।

हिन्दुस्थान समाचार / ANSHU GUPTA