Enter your Email Address to subscribe to our newsletters
कोलकाता, 09 मई (हि. स.)।कोलकाता, 09 मईमासः (हि.स.)। रवीन्द्रनाथटैगोरस्य जन्मदिवसस्य अवसरे पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी गुरुदेवस्य श्रद्धांजलिम् अर्पयन् भावुकः सन्देशः सार्वजनिकं कृतवती। सः अवदत् यत् न केवलं 25 बैशाखे (अद्यस्य बङ्गलातिथिः), अपितु प्रतिदिनं गुरुदेवः अस्माकं जीवने, भाषायां, आशायां च जीवति।
ममताबनर्जीरवीन्द्रनाथटैगोरस्य प्रसिद्धस्य काव्यस्य जहाँ मन मे कोई भय ना हो ... इत्यस्य काश्चन पङ्क्तयः स्वस्य आधिकारिक सामाजिकपटल माध्यमेन साझां कृत्वा लिखितवती—कविगुरुरवीन्द्रनाथटैगोरस्य जन्मदिवसे वयं अस्माकम् प्राणस्य ठाकुरस्य हार्दिकं श्रद्धांजलिम्, नमस्कारं च अर्पयामः।
सा अपि लिखितवती यत्, न केवलं 25 बैशाख दिनाङ्के वयं तं प्रतिदिनं स्मरामः। सः अस्माकं दिशा, अस्माकं भाषा, अस्माकम् आशा - सर्वम्। अद्यापि तस्य सृष्टीनां प्रकाशेन समग्रं जगत् प्रकाशितम् अस्ति।
उल्लेखनीयं यत् कविगुरु रवीन्द्रनाथ टैगोरस्य जन्मः 1861 तमस्य वर्षस्य मई-मासस्य 7 दिनाङ्के अभवत्, यत् बङ्गला-पञ्चाङ्गानुसारं बैशाख-मासस्य 25 दिनाङ्के पतति । अयं दिवसः बङ्गदेशे अपि च सम्पूर्णे देशे विदेशे च 'रवीन्द्रजयन्ती' इति नाम्ना आचर्यते । ठाकुरस्य कृतयः अद्यापि सामाजिक-सांस्कृतिक-आध्यात्मिक-चेतनायाः मार्गदर्शनं कुर्वन्ति ।
हिन्दुस्थान समाचार / ANSHU GUPTA