कविगुरुटैगोरः भारतीयसंस्कृतेः अमरप्रतीकः : मुख्यमंत्री सरमा
गुवाहाटीः, 9 मईमासः (हि.स.)। गुरुदेवरवीन्द्रनाथटैगोस्य जयन्तवसरे शुक्रवासरे असमस्य मुख्यमंत्री डॉ. मुख्यमन्त्री उक्तवान् यत् कविगुरु रवीन्द्रनाथ टैगोरः युगपर्यन्तं प्रवहति आनन्दस्य धारा अस्ति। भारतीयसाहित्यस्य संस्कृतिस्य च विविधसाधनात् आरभ्य समाजस्य
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा की गई तस्वीर।


गुवाहाटीः, 9 मईमासः (हि.स.)। गुरुदेवरवीन्द्रनाथटैगोस्य जयन्तवसरे शुक्रवासरे असमस्य मुख्यमंत्री डॉ. मुख्यमन्त्री उक्तवान् यत् कविगुरु रवीन्द्रनाथ टैगोरः युगपर्यन्तं प्रवहति आनन्दस्य धारा अस्ति। भारतीयसाहित्यस्य संस्कृतिस्य च विविधसाधनात् आरभ्य समाजस्य, दर्शनस्य, देशभक्तेः च गभीरतापर्यन्तं टैगोरस्य उपस्थितिः सम्पूर्णविश्वस्य जनानां मनसि वर्तते।

सः अवदत् यत् टैगोरः न केवलं भारतस्य अपितु विश्वस्य अपि सांस्कृतिकविरासतां वर्तते, तस्य विचाराः अद्यापि मानवतायाः मार्गदर्शनं कुर्वन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA