अस्माकं सेवाः देशस्य कृते अन्विताः आसन्, वयं स्वशरीरेण, मनसा, धनेन च सज्जाः स्मः : कोचिंगमहासंघः
जयपुरम्, 9 मई-मासः(हि.स.)। भारत-पाकयुद्धं दृष्ट्वा नागरिकानां पूर्णसुरक्षां सुनिश्चित्य जयपुर-जनपदाधिकारी डॉ. जितेन्द्र सोनी इत्यस्य नेतृत्वे शुक्रवासरे समाहरणालये जयपुर-जनपदस्य सर्वेषाम् अनुशिक्षण-सञ्चालकानां छात्रावास-सञ्चालकानां च सभायाः आयोजनं कृ
राजस्थान कोचिंग सेंटर विधेयक 2025 के पारित होने में विलंब कोचिंग संस्थाओं को जीवनदान : कोचिंग महासंघ


जयपुरम्, 9 मई-मासः(हि.स.)। भारत-पाकयुद्धं दृष्ट्वा नागरिकानां पूर्णसुरक्षां सुनिश्चित्य जयपुर-जनपदाधिकारी डॉ. जितेन्द्र सोनी इत्यस्य नेतृत्वे शुक्रवासरे समाहरणालये जयपुर-जनपदस्य सर्वेषाम् अनुशिक्षण-सञ्चालकानां छात्रावास-सञ्चालकानां च सभायाः आयोजनं कृतम् । अस्मिन् अवसरे नगरस्य प्रतिष्ठितप्रशिक्षकसञ्चालकानां अतिरिक्तं नागरिकरक्षा, जयपुरारक्षकआयुक्तालयस्य अधिकारिणः, नगरनिगमस्य अधिकारिणः, सीएमएचओ चिकित्सादलस्य सदस्याः च जनपदाधीशः डॉ. जितेन्द्रसोनी इत्यनेन सह उपस्थिताः आसन्।

अस्मिन् काले जनपदाधिकारी सुरक्षामानकानां आधारेण प्रशिक्षणसञ्चालकानां कृते केचन प्रश्नाः पृष्टवान्। अधिकांशः प्रशिक्षणसञ्चालकाः तेभ्यः सन्तोषजनकं उत्तरं न दत्तवन्तः । अस्मिन् विषये डॉ. जितेन्द्र सोनी इत्यनेन उक्तं यत् वयं युद्धस्य कालखण्डं गच्छामः। एतादृशे सति प्रशिक्षणे अध्ययनं कुर्वन् प्रत्येकः छात्रः, कर्मचारी च कस्यापि आपत्सुरक्षानियमाः स्मर्तव्याः। अस्य कारणात् सः प्रशिक्षणसंस्थासु विशेषप्रशिक्षणशिबिराणां, कुटकरण-अभ्यासस्य च आयोजनं कर्तुम् अनुशंसितवान्, अस्मिन् युद्धकाले भवन्तः देशस्य कृते अग्रे आगन्तुं च अवदत् यतः राज्यस्य सर्वेभ्यः छात्राः प्रशिक्षणसंस्थानानि गच्छन्ति। एतादृशे सति वयम् इतः सम्पूर्णं राज्यं प्रति सुरक्षापरिहारं प्रेषयितुं शक्नुमः।

अनुशिक्षणसंचालकाः सर्वप्रशिक्षणसंस्थानसङ्घस्य राष्ट्रियाध्यक्ष आरसी शर्मा इत्यस्य नेतृत्वे चयनितप्रशिक्षणसञ्चालकानां दलं निर्माय कार्यं कर्तुं षड्यंत्रस्य विषये जनपदाधिकारी आश्वासनं दत्तवन्तः।

सर्वप्रशिक्षणसंस्थानसङ्घस्य प्रदेशाध्यक्षः अनीशकुमारनादरः राष्ट्रसेवायाम् अनुशिक्षणसस्थासञ्चालकानां सहभागिता सुनिश्चित्य देशस्य प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्री भजनलालशर्मा च धन्यवादं दत्त्वा वयम् अपि गम्भीराः प्रसन्नाः च स्मः तथा च जयपुरनगरे अनुशिक्षणसञ्चालकाः यथा पूर्णबन्दीकाले प्रतिदिनं सप्ततिसहस्राणि आवश्यकतावशात् नागरिकान् भोजनं प्रदत्तवन्तः इति उक्तवान्। तस्मात् अपि दूरं गत्वा वयं प्रधानमन्त्री नरेन्द्रमोदी, राज्यस्य मुख्यमन्त्री भजनलालशर्मा च सह अस्मिन् युद्धकाले शरीरेन, मनसा, धनेन च सह स्थिताः स्मः।

आलकोचिंग्-इन्स्टिट्यूट्-फेडरेशन इत्यनेन अपि शतं हूटर (युद्धकाले वाद्यते आपत्कालीनध्वनि विस्तारकः) स्थापनस्य घोषणा कृता अस्ति । एतस्य अतिरिक्तं आपत्काले अधिकाधिकं स्वयंसेवकान् प्रदातुं नागरिकरक्षाविभागेन सह समन्वयेन अधिकाधिकछात्राणां नागरिकानां च प्रशिक्षणं आरभ्यतुं सर्वप्रशिक्षणसंस्थानसङ्घः अपि घोषितवान् अस्ति। अस्मिन् श्रृङ्खले प्रथमः प्रशिक्षणशिबिरः विद्यासागरप्रशिक्षणे भविष्यति। आरक्षकस्य अधिकारिभिः सह शीघ्रमेव जनपद निरन्तरं कार्यक्रमः प्रारब्धः भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA