सोनीपतम्: देशः सुरक्षितहस्तेषु वर्तते, प्रत्येकम् आह्वानं सम्मुखी कर्तुं सज्जः : अरविन्दशर्मा
सहकारिता-कारागार-विरासतपर्यटनमन्त्री डॉ. अरविन्दशर्मा अवदत् यत् भारत-पाकिस्तान-सीमायां वर्धमानस्य गतिरोधस्य विषये आतङ्कस्य आवश्यकता नास्ति, यतः देशः प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य सुरक्षितनेतृत्वेन अस्ति। सः आश्वासितवान् यत् सीमायां नियोजिताः सै
सोनीपत: सहकारिता,         कारागार, विरासत एवं पर्यटन मंत्री डॉ. अरविंद शर्मा


सहकारिता-कारागार-विरासतपर्यटनमन्त्री डॉ. अरविन्दशर्मा अवदत् यत् भारत-पाकिस्तान-सीमायां वर्धमानस्य गतिरोधस्य विषये आतङ्कस्य आवश्यकता नास्ति, यतः देशः प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य सुरक्षितनेतृत्वेन अस्ति। सः आश्वासितवान् यत् सीमायां नियोजिताः सैनिकाः पूर्णसजगतापूर्वकं तिष्ठन्ति, देशस्य अन्तः अपि अस्माभिः एकीकृताः भूत्वा भ्रामकप्रचारस्य विरुद्धं दृढतया युद्धं कर्तव्यम् इति।

सः शुक्रवासरे सायं गोहानानगरस्य सिञ्चनविश्रामगृहे प्रशासनिकपदाधिकारिणां सत्रे सुरक्षासज्जतायाः समीक्षां कृतवान्। गोष्ट्यां डीसीपी भारतीदबास, एसडीएम अंजलिश्रोतिया व विभिन्नविभागानाम् अधिकारिणः उपस्थिताः आसन्।

डॉ. शर्मा अवदत् यत् सैनिकाः अद्यतनपहलगाम-आतङ्कवादिनाम् आक्रमणस्य समुचितम् उत्तरं दत्तवन्तः, यस्मात् कारणात् शत्रुदेशः आतङ्कितः अस्ति। सः नागरिकरक्षास्वयंसेविकानां मध्ये पूर्वसेनायाः, सामाजिकधार्मिकसङ्गठनानां, एनसीसी, एनएसएस-स्वयंसेवकानां च समावेशं कर्तुं बलं दत्तवान्।

सभायां चिकित्सालयेषु शय्याः, प्राणवायुः, अन्ये च आवश्यकाः संसाधनाः उपलब्धाः इति विषये सूचनाः प्राप्ताः। ग्रामस्तरस्य सरपञ्चेन, पूर्वसरपञ्चेन, समाजस्य प्रख्यातनागरिकैः सह समन्वयं निर्वाहयितुम् निर्देशं दत्तवान् । विद्युत्निगमस्य अग्निशामकदलस्य च विद्युत्निगमस्य, अग्निशामकस्य च सज्जतायाः समीक्षा कृता ।

सः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते सामाजिकमाध्यमेषु प्रसारिताः मिथ्या स्थगयन्तु, सामान्यजनेभ्यः विशेषतः युवाभ्यः सजगत्वस्य सन्देशं च ददतु। सः सर्वेभ्यः कर्मचारिभ्यः अपि अग्रे सूचनापर्यन्तं स्वकार्यस्थले एव तिष्ठन्तु, निष्कपटतया स्वकर्तव्यं निर्वहन्तु इति अपि आह।

अस्मिन् अवसरे डीसीपी गोहानाभारतीदबास, एसडीएम अंजली श्रोतिया, लोकनिर्माणविभागस्य एक्सएन प्रशांत, जनस्वास्थ्य एवं अभियांत्रिकी विभागस्य एक्सएन नवीनगोयत, सिंचाईविभागस्य एक्सएन पुनीतसाहनी, अग्निशमन अधिकारी राजबीरसिंहः, प्रवीणखुराना, कुलदीपकौशिक, विकासजैनः आदयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA