गोवधस्य आरोपिभिः सह आरक्षकसङ्घर्षः, त्रयः गृहीताः
- आरक्षकाधीक्षकः (ग्रामिणः) कुंवर आकाशसिंहः सङ्घर्षस्य सूचनां दत्तवान् - गोलिकाभिः घातितौ अभियुक्तौ जनपदचिकित्सालये प्रवेशितौ मुरादाबादः, 09 मईमासः (हि.स.)। मुरादाबादस्य मैनोथेर्, कुण्डर्की च आरक्षकस्थानक्षेत्रेषु गुरुवासरे रात्रौ परीक्षणस्य समये
गोकशी के आरोपितों के साथ पुलिस मुठभेड़ की जानकारी देते पुलिस अधीक्षक देहात।


गोली लगने से घायल दो आरोपितों को जिला अस्पताल में कराया भर्ती


गोली लगने से घायल दो आरोपितों को जिला अस्पताल में कराया भर्ती


- आरक्षकाधीक्षकः (ग्रामिणः) कुंवर आकाशसिंहः सङ्घर्षस्य सूचनां दत्तवान्

- गोलिकाभिः घातितौ अभियुक्तौ जनपदचिकित्सालये प्रवेशितौ

मुरादाबादः, 09 मईमासः (हि.स.)। मुरादाबादस्य मैनोथेर्, कुण्डर्की च आरक्षकस्थानक्षेत्रेषु गुरुवासरे रात्रौ परीक्षणस्य समये आरक्षकैः गोवधस्य आरोपिभिः सह सङ्घर्षः अभवत् यस्मिन् त्रयः अभियुक्ताः गृहीताः, द्वौ अभियुक्तौ पलायितौ। गृहीतानाम् अभियुक्तानां त्रयाणां मध्ये द्वौ पादौ गोलिकाभिः घातितौ, ते च जनपदचिकित्सालये प्रवेशितौ। गृहीतानाम् अभियुक्तानां कृते अवैधशस्त्राणि, पशुवधसाधनाः इत्यादयः प्राप्ताः सन्ति।

गुरुवासरे रात्रौ मैनोथेर, कुण्डरकी थाना च परीक्षणं कुर्वन्तौ आरक्षकाधीक्षकः (ग्रामीणः) कुंवर आकाशसिंहः अवदत्। अस्मिन् काले पञ्च जनाः त्रीणि द्विचक्रिकाभिः आगच्छन्ति स्म, यदा आरक्षकैः तान् स्थगयितुं संकेतः दत्तः तदा ते विपरीतदिशि धावितुं आरब्धवन्तः। यदा पुलिसदलः तान् अनुधावति स्म तदा ते पुलिसं प्रति गोलीकाण्डं कर्तुं आरब्धवन्तः । आरक्षकैः प्रतिकारात्मकगोलीकाण्डे द्वौ अभियुक्तौ पादौ गोलिकाभिः आहतौ अभवताम् । आरक्षकैः त्रयः अभियुक्ताः गृहीताः, द्वौ अभियुक्तौ द्विचक्रिकायाः ​​माध्यमेन पलायितौ। आरक्षकपरीक्षायाः समये गृहीताः अभियुक्ताः अवदन् यत् ते गोवधं कुर्वन्ति।

आरक्षकाधीक्षकः आकाशसिंहः अवदत् यत् आरक्षक सङ्घर्षस्य क्रमे मझोलारक्षकक्षेत्रस्य जयंतीपुरनिवासी अतीकः, मैनाथेर-आरक्षकक्षेत्रतहरपुरनिवासी बब्बू उर्फ ​​बाबू, गगनवालीमैनाथेरनिवासी फाजिलस्य निग्रहणं कृतम्। यस्मिन् अतीक् बब्बू च पादे गोली मारितौ। तेषां जनपदचिकित्सालये प्रवेशः कृतः अस्ति। अतीकस्य विरुद्धं विभिन्नस्थानेषु अष्टौ प्रकरणाः, बब्बूविरुद्धम् एकः प्रकरणः पंजीकृतः अस्ति । एसपी ग्रामीणः अवदत् यत् स्थानात् पलायितयोः अभियुक्तयोः अन्वेषणार्थं छापाः क्रियन्ते, ते शीघ्रमेव गृहीताः भविष्यन्ति।

-------------

हिन्दुस्थान समाचार / ANSHU GUPTA