'कुक्कुरगीते' मनुष्यस्य पञ्जरं कालमार्गः च दर्शितः आसीत्
-नाटकेन वयं चिन्तयितुं प्रेरिताः, वयं वास्तुतः कियन्तः स्वतन्त्राः स्मः? प्रयागराजः, 10 जूनमासः (हि.स.)। भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य उत्तरमध्यक्षेत्रस्य सांस्कृतिककेन्द्रेण आयोजितस्य षड्दिवसीयस्य नाट्यमहोत्सवस्य भागरूपेण मंगलवासरे केन्द्रसभा
नाट्य मंचन


-नाटकेन वयं चिन्तयितुं प्रेरिताः, वयं वास्तुतः कियन्तः स्वतन्त्राः स्मः?

प्रयागराजः, 10 जूनमासः (हि.स.)। भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य उत्तरमध्यक्षेत्रस्य सांस्कृतिककेन्द्रेण आयोजितस्य षड्दिवसीयस्य नाट्यमहोत्सवस्य भागरूपेण मंगलवासरे केन्द्रसभाशालायां निखिलेशकुमारमौर्यस्य निर्देशने “श्वानगान” नाटकस्य प्रभावशाली मञ्चनं कृतम्। एतत् नाटकं गहनप्रतीकैः तीक्ष्णसंवादैः च प्रेक्षकान् चिन्तयितुं बाध्यते । त्रयाणां पात्राणाम् आधारेण निर्मितस्य अस्य नाटकस्य कथा मुख्यपात्रद्वयं पीटर् उत्कर्षं च परितः परिभ्रमति । नाटके उत्कर्षः सामान्यपुरुषः कालचक्रस्य प्रतीकरूपेण च प्रस्तुतः अस्ति, समाजस्य जटिलमानसिकसंरचना तु पीटरद्वारा उत्कीर्णः अस्ति । तत्र “उच्चमध्यमवर्गस्य निम्नमध्यमवर्गस्य च का विभाजनरेखा?” एषः प्रश्नः समाजे वर्गानां मध्ये अदृश्यरेखां प्रति सूचयति। तत्सह “कदाचित् पुरुषाय दूरं गन्तुं भवति, लघुमार्गं ग्रहीतुं” इत्यादयः संवादाः अस्मान् जीवनस्य वास्तविकतायाः सम्मुखीभवन्ति । सम्पूर्णे नाटके “चिडियाघर” इति शब्दस्य प्रतीकात्मकरूपेण प्रयोगः कृतः अस्ति, यत् दर्शयति यत् मनुष्यः अपि स्वपरिवारे, उत्तरदायित्वे, सामाजिकसंरचने च कथं पञ्जरपक्षिवत् जीवति “आषाढ का एक दिन” इत्यस्य कालिदास, विलोम इत्यादीनां पात्राणां छायायां पीटरः उत्कर्षश्च निर्मितौ स्तः । यदा मानवस्य मनसः लैङ्गिकपरिचयः इत्यादयः विविधाः पक्षाः पीटरस्य माध्यमेन प्रस्तुताः आसन्, तदा उत्कर्षः सामाजिकदर्पणरूपेण अग्रे आगतः, यस्मिन् भौतिकवादः, वैश्वीकरणः, सामाजिकवैषम्यं, दुर्बोधता, अद्यतनजगत् एकान्तता इत्यादयः विषयाः प्रकाशिताः सन्ति।

“श्वानगान” न केवलं नाटकम् आसीत्, अपितु अस्तित्ववादस्य आधारेण विचारः आसीत्, यः जीवनस्य गहनप्रश्नैः सह अस्माकं सम्मुखीभवति। नाटके बृजेन्द्रकुमारसिंहः, प्रियंशुशुक्लः, आकृतिवर्मा, अभिषेकगुप्ता च अभिनयेन प्रेक्षकाणां मनोरञ्जनं कृतवन्तः । तस्मिन् एव काले सिद्धार्थपालः प्रकाशस्य डिजाइनस्य उत्तरदायित्वं निर्वहति स्म, यः मञ्चे भिन्नं वातावरणं निर्मातुं सफलः अभवत् । कार्यक्रमप्रभारी मदनमोहनमणिः सर्वेभ्यः कलाकारेभ्यः स्मृतिचिन्हं प्रदाय सम्माननं कृतम्। कार्यक्रमस्य संचालनं मधुकङ्क मिश्रः अकरोत् ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani