जींद: सेवानिवृतः कारागारप्रहरिणः कोषात् साइबरवंचकैः निष्कासितः सपादसप्तलक्षमितः
जींदम्, 10 जूनमासः (हि.स.)।साइबर थानापुलिसदलम् अज्ञातजनानाम् विरुद्धं धोखाधड़ीप्रकरणं पञ्जीकृत्य अन्वेषणम् आरब्धवती यत् सः एकस्य सेवानिवृत्तस्य कारागारप्रहरिणः क्रेडिट् कार्ड् सीमां वर्धयितुं बहाने ७ लक्षं ३२ सहस्ररूप्यकाणि निष्कासितवान्। मंगलवासरे
साइबर थाना।


जींदम्, 10 जूनमासः (हि.स.)।साइबर थानापुलिसदलम् अज्ञातजनानाम् विरुद्धं धोखाधड़ीप्रकरणं पञ्जीकृत्य अन्वेषणम् आरब्धवती यत् सः एकस्य सेवानिवृत्तस्य कारागारप्रहरिणः क्रेडिट् कार्ड् सीमां वर्धयितुं बहाने ७ लक्षं ३२ सहस्ररूप्यकाणि निष्कासितवान्।

मंगलवासरे राजनगरनिवासी रामनिवासः स्वपरिवादेन पुलिसदलं न्यवेदयत् यत् सः सेवानिवृत्तः कारागारप्रहरी अस्ति। मे २१ दिनाङ्के तस्य व्हाट्सएप् इत्यत्र कालः प्राप्तः । आह्वानकर्त्ता एच् डी एफ सी बैंकस्य कर्मचारी इति परिचयं दत्त्वा क्रेडिट् कार्ड् सीमां वर्धयितुं पृष्टवान् । सः स्ववचनेषु पतितः, यत्किमपि लेखासम्बद्धं सूचनां याचितवान् तत् दत्तम्। तदनन्तरं तस्य दूरभाषे कोऽपि सन्देशः, आह्वानं च न स्थगितम् । सः न किमपि OTP साझां कृतवान् न च कस्यापि लिङ्क् क्लिक् कृतवान्। पश्चात् सः तटं प्राप्य कर्मचारिभिः सह मिलितवान् । कः अवदत् यत् मे २१, २२ दिनाङ्केषु तस्य खातेः ७ लक्षं, ३२ सहस्रं ४२९ रुप्यकाणि निष्कासितानि।रामनिवासस्य परिवादेन अज्ञातजनानाम् विरुद्धं वंचनाप्रकरणं पञ्जीकृत्य साइबर थानापुलिसदलम् अन्वेषणं आरब्धवत्।

हिन्दुस्थान समाचार / Dheeraj Maithani