रजनीकांतस्य 'कूली' इत्यस्मिन् आमिरखानः कैमियो इत्यस्य भूमिकां करिष्यति
बालिवुड् अभिनेता आमिरखानः स्वस्य आगामिचलच्चित्रस्य सितारे जमीन् पर इत्यस्य कृते समाचारेषु अस्ति। बालजीवने महत्त्वपूर्णविषयान् स्पृशति, मातापितृबालयोः संवादस्य महत्त्वं च बोधयति इति अस्य चलच्चित्रस्य विषये बहवः जनाः जिज्ञासुः सन्ति । अभिनेत्री जेनेलिय
आमिर खान


बालिवुड् अभिनेता आमिरखानः स्वस्य आगामिचलच्चित्रस्य सितारे जमीन् पर इत्यस्य कृते समाचारेषु अस्ति। बालजीवने महत्त्वपूर्णविषयान् स्पृशति, मातापितृबालयोः संवादस्य महत्त्वं च बोधयति इति अस्य चलच्चित्रस्य विषये बहवः जनाः जिज्ञासुः सन्ति । अभिनेत्री जेनेलिया देशमुखः अपि 'सीतारे जमीन् पर' इत्यस्मिन् आमिरखानेन सह मुख्यभूमिकायां वर्तते । 20 जून दिनाङ्के देशस्य चलचित्रगृहेषु एतत् चलच्चित्रं प्रदर्शितं भविष्यति।आमीरखानः कूली इति चलच्चित्रे कैमियो करिष्यति इति अफवाः आसन्। अधुना 'सितारे जमीन् पर' इत्यस्य प्रचारकाले अभिनेता अस्य विषये स्पष्टं कृतवान् अस्ति ।

विगतदिनात् लोकेशकनागराजनिर्देशिते चलच्चित्रे कूली-चलच्चित्रे आमिरखानः दृश्यते इति चर्चाः प्रचलन्ति । आमिरखानः अस्मिन् विषये टिप्पणीं कृत्वा एतासां चर्चानां समाप्तिम् अकरोत्। एकस्मिन् साक्षात्कारे आमिरखानः कूली इति चलच्चित्रे कार्यं कर्तुं गच्छति इति वार्ता पुष्टिं कृतवान् । एतस्य विषये कथयन् सः अवदत् यत् सः चलच्चित्रस्य पटकथां न पठित्वा अस्मिन् परियोजनायां कार्यं कर्तुं सहमतः अस्ति। आमिरखानः एव एतत् प्रकटितवान् अस्ति।

रजनीकान्तस्य 'कूली' इति चलच्चित्रं सुवर्णतस्करीविषये आधारितम् अस्ति । स्पेनदेशस्य चलच्चित्रस्य पुनर्निर्माणम् अस्ति । श्रुतिहासन, रेबामोनिकाजॉन्, पूजाहेग्डे च अस्मिन् चलच्चित्रे विशेषनृत्यसङ्ख्यायां दृश्यन्ते। एतदतिरिक्तं बालिवुड्-तारकस्य आमिरखानस्य कैमियो-भूमिका प्रशंसकानां कृते महत् आश्चर्यं भविष्यति । एतत् चलच्चित्रं तमिल, हिन्दी, तेलुगु, कन्नडभाषायां युगपत् प्रदर्शितं भविष्यति।

--------------

हिन्दुस्थान समाचार / ANSHU GUPTA