Enter your Email Address to subscribe to our newsletters
नवदेहली/स्टॉकहोमः, 12 जूनमासः (हि.स.)। केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः स्टॉकहोम्-नगरस्य द्विदिनात्मकस्य आधिकारिकयात्रायाः प्रथमदिने स्वीडिश-सर्वकारस्य वरिष्ठसदस्यैः उद्योगनेतृभिः च सह अनेकाः महत्त्वपूर्णाः सभाः अभवन् अस्याः भ्रमणस्य उद्देश्यं द्विपक्षीय-आर्थिक-सम्बन्धान् अधिकं गभीरं कर्तुं, व्यापार-निवेश-प्रवाहं वर्धयितुम्, उदयमानक्षेत्रेषु सहकार्यस्य नूतनानां मार्गानाम् अन्वेषणं च आसीत् गुरुवासरे वाणिज्य-उद्योग-मन्त्रालयेन प्रकाशितेन वक्तव्ये उक्तं यत् केन्द्रीय-वाणिज्य-उद्योग-मन्त्री स्टॉकहोम्-नगरस्य द्विदिवसीय-आधिकारिक-भ्रमणस्य प्रथमदिने स्वीडिश-सर्वकारस्य वरिष्ठसदस्यैः, प्रसिद्धैः उद्योगिभिः च सह अनेकाः महत्त्वपूर्णाः सभाः कृताः। अस्याः भ्रमणस्य उद्देश्यं द्विपक्षीय-आर्थिक-सम्बन्धान् सुदृढं कर्तुं, व्यापार-निवेश-प्रवाहं वर्धयितुम्, उदयमानक्षेत्रेषु सहकार्यस्य नूतनानां मार्गानाम् अन्वेषणं च आसीत्
अस्मिन् काले पीयूषगोयलः अन्तर्राष्ट्रीयविकाससहकारविदेशव्यापारमन्त्री बेन्जामिन डौसा, विदेशव्यापारसचिवः हकन जेवेरेल् च मिलितवान् । भारत-स्वीडन-व्यापार-निवेश-साझेदारी-व्याप्तेः विस्तारं, स्थायि-औद्योगिक-सहकार्यस्य सुविधां, प्रौद्योगिक्याः नवीनता-सञ्चालित-वृद्धेः च प्रमुखक्षेत्राणां पहिचाने च चर्चायां केन्द्रीकृता आसीत् गोयल् भारत-स्वीडन्-व्यापारनेतृणां गोलमेजम् अपि सम्बोधितवान्, यत्र सः स्वीडिश-उद्योगस्य प्रमुखैः सदस्यैः सह संवादं कृतवान् ।
अस्मिन् भ्रमणकाले भारत-स्वीडन-संयुक्त-आर्थिक-औद्योगिक-वैज्ञानिक-सहकार-आयोगस्य २१तमं अधिवेशनं सम्पन्नम् । सत्रस्य सहअध्यक्षता विदेशव्यापारसचिवः हकन जेव्रेल्, उद्योगप्रवर्धनविभागस्य संयुक्तसचिवः संजीवः (डीपीआईआईटी), वाणिज्यविभागस्य संयुक्तसचिवः साकेतकुमारः च कृतवन्तः। गोलमेजः स्वच्छ ऊर्जा, स्मार्ट निर्माण, गतिशीलता, जीवनविज्ञानं, डिजिटलप्रौद्योगिकी च इत्येतयोः विषयेषु निजीक्षेत्रस्य सहकार्यं सुदृढं कर्तुं मञ्चरूपेण कार्यं कृतवती मन्त्रालयेन उक्तं यत् पीयूषगोयलः भारतस्य वैश्विकनिर्माणनवाचारकेन्द्रत्वस्य दृष्टिः पुनः उक्तवान् तथा च हरितप्रौद्योगिकी, नवीनतानेतृत्वेन विकासः, डिजिटलसार्वजनिकसंरचना इत्यादिषु प्रमुखक्षेत्रेषु स्वीडेनदेशेन सह निरन्तरसहभागिताम् आह्वयति। स्टॉकहोम्-नगरे आयोजिताः सभाः भारत-स्वीडन-रणनीतिक-साझेदारी-विषये प्रचलति गतिं प्रतिबिम्बयन्ति, भविष्य-उन्मुख-उपक्रमेषु प्रभावीरूपेण सहकार्यं कर्तुं साझीकृत-महत्वाकांक्षायाः पुनः पुष्टिं कुर्वन्ति |.
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA