Enter your Email Address to subscribe to our newsletters
राँची, 12 जूनमासः (हि.स.)। खूंटीमनरेगा कपटप्रबन्धे प्रकरणे अभियुक्तानां आईएएस पूजासिंघलस्य पतिना अभिषेक झा इत्यस्य च विदेशं गन्तुं पारपत्रस्य मुक्तिं याचनां याचिकायां गुरुवासरे पीएमएलए विशेषन्यायालये श्रवणं कृतम्। अस्य प्रकरणस्य अग्रिमः श्रवणं जूनमासस्य 21 दिनाङ्के भविष्यति। वस्तुतः ते स्वपुत्र्याः नामाङ्कनार्थं अमेरिकादेशं गन्तुं न्यायालयाय पारपत्रं मुक्तुं आग्रहं कृतवन्तः। उभौ मई 8 दिनाङ्के याचिकाम् अर्पितवन्तौ, पारपत्रं मुक्तं कर्तुं च अनुरोधं कृतवन्तौ ।
इदं उल्लेखनीयं यत् पूजासिंघलः प्रायः 28 मासान् यावत् कारागारे आसीत् । सा 2022 तमस्य वर्षस्य मई-मासस्य 11 दिनाङ्के ईडी-संस्थायाः गृहीतवती ।निग्रहात् पूर्वं मई-मासस्य 6 दिनाङ्के ईडी-संस्थायाः पूजासिंघलस्य पतिः अभिषेकझा, सी.ए.सुमनकुमारसिंहयोः अनेकेषु निगूढस्थानेषु आपातः कृता तस्मिन् आपाते ईडी सुमनकुमारसिंहस्य निगूढस्थानात् 19.31 कोटिरूप्यकाणि जप्तवती । अस्मिन् प्रकरणे ईडी इत्यनेन पूजा सिंघलः, तस्याः पतिः अभिषेक झाः, खुँटी जनपदपरिषदः कनिष्ठ अभियंता सीए सुमनकुमारसिंहः, रामविनोदसिंहः, सहायकाभियन्ता राजेन्द्र जैन, कार्यकारी अभियन्ता जयकिशोरचौधरी, शशिप्रकाशः च विरुद्धम् आरोपपत्रं प्रस्तुतम् आसीत् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA